पृष्ठम्:श्रीतत्वनिधि.pdf/293

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३२ ) श्रीतस्वनिधौ--- रितुद्धिकदाचन ॥ शुकुर्माणिसर्वाणिभद्रायांसमुद्रयेद् ॥ २ ॥-॥ अस्यव भुजंगाकारस्यछत्पेघटिका:-(नारदीये-)-मुखेपंचगलेवेका वक्षस्येकादशमृताः ॥ नाौचतस्रःकट्यांपट्ट्युच्छेतिक्षश्वनाडिकाः ॥ ॥ १ ॥–॥ ( फूष्ठम् )-कूार्यह्ानिर्मुखेष्टृत्युर्गलेवक्षूँर्निरृवृता ॥ कूक्ष्यांबुद्धिप्रदानाज्ञेच्युतिःपुच्छेधुबोजपः ॥ १ ॥ निशिपूर्वीपैजाविटिर्देिवाचाऽपरतःशुता ॥ क्रमागतातुयाविष्टिःसैवहालाहलोपमा ॥२॥ ॥-॥ ( दानम )-दिष्टीचपटिकानानेि ॥ १ ॥ ३८९ अथ शकुंनिकरणस्य स्वरूपम्रविरूपाक्षमहंर्वदेशकुनीतिकृताह्वयम् ॥ · आरोग्यदमणिमतांजदामंडलमंडितम्॥ १॥श्चेतवर्णः॥-॥ (छत्यम्)-शांतिकंपौष्टिकंचैवमूलमंत्रैौषधानिच ॥ देवतापूजर्नचैवशकुनैौतुप्रशस्यते ॥ १ ॥ा-॥ (दानम्)-शकुनैसर्पिरेवच ॥ १ ॥ ३९० अथ चतुष्पात्करणस्य स्वरूपभूचतुष्पादितिसंज्ञायनीलकंठायशंभवे ॥ अमरस्तुत्यपादजयुगलायनमोनमः ॥ १॥ श्रेतवर्णः ॥|-|॥ ( कृत्यम्)-गोकार्यतृणकार्यचब्राह्मणानांचभेोजनम्र । तर्पर्णदेवतानांचचतुष्पदिविधीयते ॥ १ ॥-॥ (दानमू)-मधुदानंचतुष्पदि ॥ १ ॥ ३९१ अथ नॅगक्करणस्य स्वरूपम् । नागश्चमबरधरंनागवाख्यमुमापतिम् ॥ ध्यायेत्समस्तसिद्धयर्थमुत्तुंगवृषवाहनम् ॥ १ ॥ श्वेतवर्णः ॥-॥ (छत्यम्)-उयकर्मपृच्चाटंमारणंमोहनंतथा ॥ वेधस्तुवंचनंकूरंनागवेचात्रशस्यते ॥ १ ॥-॥ (दानम्)-दानंनागेचवाससामू [ १ ॥ ३९२ अथ किंस्र्त्तुघ्नकरणस्य स्वरूपम्नमस्यांकरवैनित्यंकिंस्तुaास्यायश्रुलिने । भस्मीदृलितदेहायदेदां