पृष्ठम्:श्रीतत्वनिधि.pdf/291

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३d ) श्रीतरवानेधौ । ३८१ अथ वैधृतियोगाभिमानिदितिस्वरूपम्वंधृत्यधीश्वरीदेवींदिर्तिदंत्येंद्रमातरम ॥ द्देिशुजांपग्रहस्तांतामायुरारोग्यवृद्धये ॥ १ ॥ रक्तवर्णा ॥ १ ॥ २७ ॥ अंथ वाद्येकाद्शकरणानांनामानि-(संहितार्णवे) ' वक्बालवकौलवतैतुलगारंजवाणिक्प्रभद्रकाःशकुनिः ॥ अथचचतुप्पानगवकिंस्तुधारल्यानिकर्णानि ॥ १ ॥ अथववाद्येकादशाकरणानांस्वरूपाणि-(शैवागमें) एपुष्कर्तव्यानिकृत्यानि- (दैवज्ञविलासे) एपुष्कर्तव्यदाना निच-(दानचिंतामणीविष्णुधर्मोत्तरे) ॥ ३८२ तत्रादी बर्वेकरण्स्यस्वरूपम् सयेोजातंबवाव्यानंचंद्रार्धछतशेखरम् ॥ तपस्विसंघसंसेव्यंकरणंप्रणमाम्यहम् ॥ १॥ श्वेतवर्णः ॥|-|॥ ( कृत्यम्)-चरस्थिरद्विजहितवस्रधान्पाकरादियत् ॥ धातुवाद्वणिग्यानकर्मसर्वबवेहितम् ॥ १॥-॥ (दानमू)-बवेपायसदानंस्यात ॥ १ ॥ ३८३ अथ वार्लवकरणस्यस्वरूपमूकरणंबालवाख्यंतद्दामदेवसमाह्वयम् ॥ नेत्रत्रयोज्ज्वलमुखंनमामिबलवृद्धिदम् ॥ १ ॥ श्वेतवर्णः ॥|-॥ ( कृत्यम्)-मंगलोत्सवयानादिवास्तुकर्माखिलंचयत ॥नृपाभिषेकसंग्रामकमांसध्यातबालवे॥१॥-॥ (दानम्)-शय्यादानंचबालवे ॥ १ ॥ ३८४ अथ केलौवकरणस्यस्वरूपम्अघोरंकौलवाख्यानंचमॉबरधरंशुचिष्मू ॥ नमामेिमोक्षदातारंवेदांतप्रतिपादितम् ॥ १ । श्वेतवर्णः ॥ा-॥ ( कृत्यम् )-यानवाहनसौभागयंभित्रत्मंत्रसाधनम् । बालोक्ताखिलंकर्मकौलबेसिध्यतिध्रुवय् ॥ १ ॥-॥ (दानम्)-कलत्रंगांरसान्दयाक् ॥ १ ॥