पृष्ठम्:श्रीतत्वनिधि.pdf/290

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहनिधिः । (༢, }, ३७३ अथ परिघाभिमानित्वट्टस्वरूपम्-- परिधेशमर्हर्वदेत्वष्टारंशिल्पिनांवरम् ॥ वृत्रासुरनगृतयोपामुतास्तंसदामुदा ॥ १ ॥. पाटलवर्णः ॥ (विश्वकर्मब्रह्मद् ४ नेि०) { १ { - ३७४ अथ शिवयोगाभिमानिमिचस्वरूपम्शिवयोगाधिर्षमिर्त्रसदुशांतंसुनिर्मलम् ॥ र्वेदेदेवगणश्रेष्ठंसमेष्ट्रंप्रयच्छतु ॥ १ { रक्तवर्णः ॥ (अनूराधानक्षत्रदेवतावत् ५ नि०)॥१॥ ३७९ अथ तिष्ट्रियोगाभिमानिपडाननस्वरूपमूDDDDDDDDDDDD ॥ १ ॥ १ाठलदर्ण: ॥ अंगरकप्रत्यधिंदेवतावतू ०ि ५) ॥ १ ॥ । ३७६ अथ साध्ययोगाभिमनिसाक्त्रिीस्वरूपम्- ' DDgDmDDDDDD DDDDDDDDS देपुरात्रंतमू॥१॥धेतवण { (माध्याहिकसावित्रीवतूनेि०५)॥१॥ ३७७ अर्थ शुभयोगाभिमानिलक्ष्मीस्वरूपम्शुभयोगेश्वरीदेकमलकिमलालयाम् ॥ वेदेरमiपद्ममुखींविष्णुक्क्षस्थलालयामू॥१॥कनकवर्णा ॥(विष्णुपत्नीलक्ष्मीक्त नेि०२)॥१॥ ३७८ अथ शुकृयोगाभिमानिगौरीस्वरूपमूशुक्योंगेश्वरीदेसर्वलोकैकमातरम् ॥ गिरिराजमुतांगीरीपआक्षय-| करान्वितामू ॥ १ ॥ी मरकतवर्णी ॥ १ ॥ マ ३७९ अर्थ ब्रह्मयोगाभिमानिनासत्यदेवतास्वरूपमूब्रह्मयोगस्थनेतारीनासत्यावधिनीमुतौ ॥ वेदेतौदेवभिपजीपुस्तु(स्त) कौपधिपाणिर्की ॥ १ ॥ धैतवणें ॥ १ ॥ ३८९ अर्थ ऐट्टयोगाभिमानपितृस्वरूपम्ऐंद्राभिमानिनेोवेदेसर्षलेकैकपूजितान् । पितृपिडाङ्गापकरान्पुत्रा युश्श्रीभक्षान्नृणाम् ॥ १ ॥ धूम्रघणः ॥ १ ॥ ፉ