पृष्ठम्:श्रीतत्वनिधि.pdf/278

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहनिधिः । { २२१ } शुक्र्मूढुवर्त्रः ॥ अथवावदिकात्रयादूर्द्धशुभकर्मकुर्यात् ॥। वस्त्रषूपणकपेसेनाधीशत्वंमद्भुतम् ॥ शस्त्रसंग्रहणार्यचवज्रयोगेप्रशस्यते ॥ १॥ ॥ा-॥ (दानम्)-वज्रेनेदद्यान्मणीनपि ॥ १ ॥ ३४२ अथ सिं' द्वियोगस्य स्वरूपम्प्रत्यङ्मुखेोब्रह्मवंश्यःसिद्धिस्सिद्धिप्रदेोस्तुमे देिटरोपरिसंविटवेदांतपठनेोन्मुखः ॥ १ ॥ं पाटलवर्णः ॥!--♛ (छत्यम्)-अयंयोगस्सर्वशुभकर्मसुग्राह्मः ॥ विद्याविवाहव्रतबंधयज्ञनृपाभिषेकक्रियविकयाश्च ॥ सुवर्णमुक्ताफलभूपणादिकर्माणिसिध्यंतिचसिद्धियोगे ॥ १ ॥ा-॥ KM NA ( दानम्)-सेिद्धेौसिद्धार्थकादयः ॥ १ ॥ ३४३ अथव्येंतीपतयोगांस्य स्वरूपम्रप्राम्पईव्पतीपातंत्रीतेिहव्यान्वयोदितम् ॥ प्रत्यङ्मुखंपाठपंर्तवेदाञ्छिष्यानहर्निशम् ॥ १ ॥ं पाटलवर्णः॥l-प्रकारान्तरंदक्षः---(पराशरमाधवये दानप्रकरणे )-शंकुकर्णप्रिलंबोटोलंबघूरींर्धनासिकः । अष्टनेत्रश्चतुर्वकोविस्तीर्णःशतयोजनम् ॥ १ ॥ व्यतीपातनमस्तेस्तुसो मसूर्यात्मजप्रभो !-- ( कृत्यम्)-अयंयोगस्सर्वकर्मसुवज्र्यः ॥ अथवात्रिंशद्वष्टिकापर्यंतंशुभंकर्मकुर्यातू ॥ दास्यंसुवर्णदार्नचदानंतीर्थनिपेवष्णम् ॥ रिपुभेदोविपात्युप्रंकार्पचव्यतिपातके ॥१!-! (दानम्)- व्यतीपतेचकांचनम्र ॥ १ ॥ ३४४ अथ पॅरीयोयोगस्य स्वरूपम् क्रीपान्नामयोगोयंवरदौस्तुसदामम ॥ प्रत्यङ्मुखःप्रांजलिकस्सावेत सकुलोद्भवः॥ १ ॥ पाटलवर्णः॥l-l( छत्यम्)-अयंयोगस्सर्वकर्मसुशुमः॥मुकामणिकनकॉपरसर्वोलंकारकंकणादिचयद॥ गनतुरगायधिरोहणमखिलंचशुर्तवरीयासप्रोक्तम् ॥ १ ॥ा-॥ (दानम्)-वरीयसेितिलान्दयत ॥ १ ! r