पृष्ठम्:श्रीतत्वनिधि.pdf/279

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२२) ' श्रीतत्त्वानेधौ ३४९ अथ पॅरिघयोगस्य स्वरूपम् उद्वृङ्मुखॆब्रह्मगोत्रोयोगपरिघुनामकः ॥ कैलासशिखरारूढोसामगायन्निवेन्मपि ॥ १ ॥ पाटलवर्णः ॥|-|॥ ( कृत्यम्)-अयंयोगस्सर्वशुष्कर्मेसुवज्र्यः ॥ अथवात्रिंशद्घटिकाश्यःपरंशुष्कर्मकुर्यात् ॥ विवाहयुद्धोद्यमदुष्टकर्मप्रदेषणोचाठविषप्रयोगम् ॥ कूरंसमस्तंपरिघस्पपूर्वदलेकिार्यशुभमन्यभागे ॥ १ ॥-॥ ( दानम् )-राम्राणिपरिघे i. ३४६ अथ शिर्वयोगस्यस्वरूपम् शिवश्शिवायमेषूयाच्छिवाराधनतत्परः ॥ विष्णुवंशसमुद्भूतः ऋग्ध्यापनतत्परः ॥ १ । पाटलवर्णः ॥ - ( छत्यम् )—अस्म्न्यिोगेसर्वशुभकर्माणिकार्याणि॥रशनाकंठमालादितूषणांबरधारणम्॥ विवाहायखिलंयात्राशिवयोगेप्रशस्यते ॥ १ ॥-।। (दान्मू)-जलकुंभा शिशवेदयाः ॥ १ ॥ ३४७ अथ सिद्धैर्द्वयोगस्य स्वरूपम् सिद्धस्सिद्धिप्रदीप्तूयाकुंडिनान्वयसंभवः॥ उदहमुखस्वशिष्येश्योयजूंषिसततंपठन् ॥ १ ॥ पाटलवर्णः ॥l-॥ (छत्यम्)-अयंयोगः सर्वकर्मसुशुभाः॥ग्रहप्रतिष्ठापनमैौंजीबंधविवाहदीक्षानृपतिप्रतिष्ठाः॥ देवप्रतिष्ठादिशुर्नीचकर्मसिद्धाह्वयेसर्वमुशंतियोगे ॥ १ ॥ा-॥ ( दानम्)- सिद्धेसिद्धान्नमिष्यते ॥ १ ॥ ३४८ अर्थ सेंध्ययोगस्य स्वरूपम् साध्यनामावेयोगःशोकानामपनुत्तये । उदङ्मुखोमहार्मत्रमाथर्वणमनुस्मरन् ॥ १॥ पाटलवर्णः ॥!-- ( कृत्यम्)-अयंयोगः:सर्वकर्मसुशुः । गुरुंदवतामतिष्ठापूजाकर्मादिहव्यापकर्माणि ॥ स्थिरचरपात्राय- ! खिलंकार्यसाध्पाद्वयेयोगे॥१॥-॥(दानम्)-साध्येलंकरणानांच॥१॥