पृष्ठम्:श्रीतत्वनिधि.pdf/274

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रह्नधेः । (२१७) (धनिर्धेश्यामू)-आचारजात्पादिकचारुशीलोधनादिशालीवलवा न्कृपालुः॥यत्पप्रसूतैश्चर्भवेद्धुनिष्ठामहान्प्रतिष्ठासहितोनरस्स्यात् ॥१॥ ( शृंभिपज़ि )-शीतभीरुतिसाहसीसदनिष्ठुरोतिचतुरोगावेत्सदा ॥ वैरिणामतिविशेपदारुणोवारुणोयदिचपस्पिसंभवे ॥ १ ॥ ( पूँर्वभाद्रपद्याम्)-जितेंद्रियस्सर्वकलासुदक्षोंजितारिपक्ष:सलु तस्यनित्यमू ॥ भवेन्मनीषासुतरामपूर्वांपूर्वायदाभाद्रपदाप्रसूती ॥ १ ॥ (उंतरभाद्रपदायामू)-कुलस्यमध्येकेिलनूषणंचभूता)त्युचदेहशु भकर्मकती। यस्योत्तराभाद्रपदृबाजून्धुन्यांलोन्मच्छेिद्वादान्धाः१ (रेर्वत्याम्)-चारुशीलविभवोजितेंद्रियस्तद्धनानुभवनैकमानसः ॥ मानवीननुवेन्महामतीरेवतीप्तवतियस्यजन्मभाम् ॥ १ ॥ २७ ॥ ३२६अथविष्कंभादिसविंशतियोगानांनामानेि-(ज्योतिपर्णदे) विष्कंगाश्रीतिरायुष्मान्ौभाग्यंशेोभनस्तथा ! अतिगंडस्सुकर्माचध्रुतिश्लस्तथैवच ॥ १ ॥ गंडोत्रूद्विध्रुवथैवव्याधातेोहर्षणस्तथा ॥ वज्रंसिद्धिव्र्यतीपातोवरीयान्परिघश्शिवः ॥२॥सिद्धःसाध्यःशुभःशुक्लीबझार्वैद्भश्चैवैभ्रूतिः ॥ एतेपेोगाः प्रकथितास्सप्तविंशतिसंख्यया॥ ३॥ २७॥ तत्रादो विष्कंभादिसविंशतियोगानांस्वरूपाणि-(शैवागमे) एपुष्कर्तव्यकृत्यानि-(दैवज्ञविलासे)एपुष्कर्तव्यदानानि-(दानचिंतामणी महाभारते) ३२७ तब्रादेविपैकंभयेोगस्य स्वरूपयू. या ष्किंशिरसादेविष्णुगोत्रसमुद्रवमू ॥ प्राङ्मुखंभांजलिक्रॅ-ि कोणोपरिसंस्थितम् ॥ १ । पाटलवर्णः ॥|-|॥ (छत्यम्)-अस्मिन्योगेशुभकर्मवज्र्यम्। अथवा घटीनयानंतरंशुभकर्मकुर्याव ॥ औलचबीजारीहँचीसँगैर्दैतकल्पनम् । काष्ठकर्मरिपूञ्चार्दैविप्र्कमेतु प्रकारयेत् ॥ ॥ १ ॥-॥ (दानम्)-विष्कंझेसर्वधान्यानांदार्नसर्वांघनाशनम् ॥१॥