पृष्ठम्:श्रीतत्वनिधि.pdf/273

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१६ ) श्रीतत्वनिधौ ܟܕ ॥ ४ ॥ द्वितीयेप्रथमेपट्टेचाटमेद्वादशेतथा ॥ त्रयोविंशेचनवमेकुलक्षय शिशुः ॥ ५ ॥ अथ भ्रूलवृक्षस्य फलम्-(जातकाोरणे) वेदैःसीँगजॉ:कार्टीःखेदैाबार्णाभंपर्देशिर्वोः मूलंiार्गस्त्वजःशास्ता मूलवृक्षविभागेपुमंगलंहिफलेभवेत् ॥१॥मंगला। मेगई (दले । अमंगले फलं) विंद्याच्छेपागेनिश्चितम् ॥ पादेमूहूर्तेबेलायांबृक्षेचपुरुषाकृती ॥ २ ॥ अरिष्टमशुभाधिक्येशुभाधिक्येशुर्ङ्गफलम् ॥ अथ तातजन्मभेसुतेजातेतातर्जन्मभेमूलत्वातिदेशद्वाराफलशान्त्योर्निरूपणम्तानस्यजन्मक्षेयस्यप्रसूतिंजायतेपदि । तातंवानातरंज्येष्ठंरिष्ट सात्कुरुतेध्रुवम् ॥ll १ll मूलवच्छांतिकंतत्रविधेयंहिविचक्षणैः ॥ भूमि रस्नानहेमादिदेयविश्रेषुभक्तिः ॥ २ ॥ (इर्ति मूल्फ्रेंचिकांशविचार ? (मूंले )-सुखेनयुक्तोधनवाहनाट्योहिंस्रोबलाढ्यःस्थिरकर्मकर्ता॥ प्रतापितारातिजनोमनुष्योमूलेछतीस्याज्जनलंप्रपन्नः ॥ १ ॥ (पूर्वीपेंढायाम्)-भूयोग्यस्तोयपानानुरतोोकाचेचदग्विला सःसुशीलः ॥ नूर्नसंपज्ञायतेतस्यगादापूर्वाषाढाजन्मजंयस्यपुंसः ॥ १ ॥ (उंतरापाढायाम्)-दाताद्यावान्विजयीविनीतस्सत्कर्मचेतावेि भुनासमेतः ॥ कांतामुनावाझ्गुखोनितांतंलेोकेमुवेषःपुरुषोमनीषी॥१॥ (अँभिजिति)-अतिसुललितकांतिस्र्त्तमतस्सजानानामनुभवतििव र्नतश्चारुकीर्तिःमुरुषः |ll द्विजबरमुरभक्तिब्र्यक्तवाङ्मानक्स्स्यादििज तियदिसूतिर्भूपतिः स स्वैर्विशे ॥ १ t (श्रवॆणे )-शास्त्रानुरक्तोबहुपुत्रमित्रस्सृत्पाञ्चामतिर्विजितारिपक्षः ॥ माणगापुराणश्रवणप्रवीणथेन्न्मकालेश्रवणंहियस्य ॥ १ ॥