पृष्ठम्:श्रीतत्वनिधि.pdf/271

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A. a (२१४) ぶ石やマーエー (पूर्बफैल्गुन्यामु!-रियारीसुहूर्तीव्रुरितक्षेप्टोषीत्याछिखालेक्श्ःि॥घूर्वकूरोत्यन्तसंज्ञातग्र्वपूर्वीफल्गुन्यस्क्वेिजुन्याकाले ! ( उँत्तरफल्गुन्याम् )-दातादयालुत्सुतर्रासुशीले।विशालकीर्ति र्नृपतिप्रधानः । धीरोनरोत्यंतमृद्भूत्तरःस्याचेदुत्तराफल्गुनिकाभमूतौ ॥ १ ।। { हूँस्ते -दातमस्मृतरांयशस्वीदेवार्षनयज्ञकर्ता ॥ प्रसूतिकूलेषदियस्यहृत्तोहृतोद्भूतातत्यसुमुक्तूंशत् ) (चित्रैायाभू)-प्रतापसंतापितशत्रुपक्षेोनयेतिक्षश्वविचित्रवासाः॥ प्रसूतिकालेपदियस्यचित्राबुद्धिवैिचित्राखळुतस्पशाखे ॥ १ ॥ (स्वात्याम्)-कंट्र्परूपःप्रक्षपासभेतःक्रांताप्रीतिरतिप्रसन्नः ॥ स्वातीयसूतैौमनुजस्ययस्याभवेन्नृपःप्राप्तविभूतियुकः ॥ १ ॥ (विशाखैयामु!-मुद्गुरोपुिरक्रियायांझाकियायामचिन् झसैम्पः ( पस्यनसूतेचवेद्विशाखासखानकस्य(वेन्मनुष्यः॥ १॥ (अंदूराधायम्)-स्कृतिकीर्तिभ्रमुझे सदसृजेतापूर्णाचक लाप्रवीणः॥स्यात्संभवंयस्पकेिलानुराधासंपाद्वबाधावांवधाचतस्य॥१॥ (ज्येथ्रयाम् )-सकिर्तिकांतिर्विश्रुतातमेतोक्निन्वितोत्यंतलस त्प्रतापः ॥ श्रेष्ट्रप्रतिष्ट्रोवदतांवरट्टोज्येष्ठोद्ध्वस्स्यांपुरुपौविशेषातू॥१॥ (मूले)-मूळेंविरुद्वाक्पवंतमूलंबलेंहत्येक्ट्रॅक्तिंनः ॥ श्रेद्न्य थातत्कुरुतेविशेषात्सौक्षाग्यमातु (यु ) चङ्कुलातििवृद्धिम् ॥ १ ॥ ( अर्थ मूले विश्५.) ३२३तव अभुक्तर्मुलाख्यविरुद्रावयवमूलस्यस्वरूपमूज्येॉयेघट्रेिकैकाचमूलस्पायघटीद्वयम्! अभुतमृलर्मियुक्यू! ३२४ अथ अभुक्त मुँलोत्पनेनजातदोपस्यवारणायशान्ति:- ( जातकाभरणे ) तत्रोत्पलशिशोर्मुखम्॥अष्टव्र्षणिनालेक्षंतुतेन,भृुमिच्छत॥१॥ नहोपपरिहारार्थशक्र्मिप्रोच्यतेधुना॥ रनैशतपथीgलै:सतमृदिःg!