पृष्ठम्:श्रीतत्वनिधि.pdf/272

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहन्निधिः ॥ ( २१५) रोयेतू ॥ २ ॥ श्रातच्छिदंघर्टतस्मान्निगैतेन्जलेनहि ॥ बालकांऽ वापितृक्षानेविर्भूस्संपादितेसति ॥ ३ ॥ जपहोमप्रदानेचछतेसन्मंगलंधु वम् ॥ विरुद्धावपवेमूलेविधिरेवंस्मृतीबुधैः ॥ ४ ॥ मुनीनांवचनंसत्यं मंतव्यंक्षेममीप्सुभिः ॥ अथ मुंलाप्लेपेयोःचरणभेदेनजन्मनेिफलभेदाः-(जातकाप्तरणे) मूलस्यपादन्नितयेक्रमेणपितुर्जनन्याश्चसुतस्यारिष्टम् ॥ चतुर्थपादंशु दोनितांर्तसार्पवेिलीमंपरिकल्पनयम् ॥ १ ॥ अथ पूंलस्ययोगभेदेनजन्मनिफलभेदाः-(जतकाभरणे) कृष्णेतृतीयादशमीवलक्षेभूतोम्हीजार्किंबुधेस्समेतः ॥ चेज्जन्मकालेकेिलतत्रमूलमुन्मूलनंतत्कुरुतेकुलस्य ॥ १ ॥ दिवासायंनिशिप्रातः पितुस्स्यान्मातुलस्यच ॥ पशूनांमित्रवर्गस्यक्रमान्मूलमनिष्टदम् ॥२॥ ३२९ अथ फलभेद्सूचकयोःपुरुपाकृतिर्मुलाक्षेपेंयोःस्वरूपेमूर्ध्निपंचमुखेर्पंचस्कंधयोर्घटिकाष्टकम् ॥ गर्जश्चिद्भुजयोर्युग्मेहस्तयो र्हृदयेष्टकम् ॥१॥ युग्मंनाभैौदिर्शीगुह्येपड़्जान्वोप्यट्च पादयोः॥विन्य स्पपुरुपाकरेमूलस्यफ्लमदिशेत् ॥२॥छत्रलाशिरोदेशेक्दनेपितृघात नम्॥ स्कंधयोर्धर्वहत्वंचवाहुयुग्मेत्त्वकर्मकृत् ॥३॥ हत्याकरः करद्देराज्यातिर्हदयेवेतू ॥अल्पायुर्नानिदेशेचगुझेचसुखमठ्ठतम् ॥४॥जंघायभ्रुमणश्रीतिःपाद्रुह्यैर्जीवितूल्पतृ! धूटीफुलफिलमेर्त्तमूलस्यमुनिपुं गवंः ॥ ५ ॥ वेिशंयंॉवेबुर्धेस्सवंसायंतचवेिपयंयात ॥ अथ मुंलाप्लेपोमुहूतैनायकानानामानिराक्षसोयातुधानश्चसोमशुक्रौफणीश्वरः ॥ पितामातायमःकालक्-ि श्रेदेवामहेश्वरः ॥ १ ॥ सर्षांख्यश्वकुबेरश्वशक्रोमेघोदिवाकरः ॥ गंधवॅपमदेवश्वव्रह्माविष्णुर्यमस्तथा ॥ २ ॥ ईश्वरोविष्णुरिंद्रश्थपवनोमुनयस्तथा ॥ पण्मुखोवृंगिरीटिश्वगैरीनाम्रासरस्वती ॥ ३ ॥ प्रजापतिश्थमूलस्पष्स्युर्मुहूर्ताधिनायकाः ॥ विपरीताःपुनर्बयाआश्लेष्पाजातबालके ॥