पृष्ठम्:श्रीतत्वनिधि.pdf/267

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१o } श्रीतस्वनध्-- ( उत्तरंफल्गुन्याम् )-वखापेिक्सीमंतविवाहवतबंधनम् ॥ प्रवेशस्थापनार्श्वेतावात्तुकर्मेत्तिरात्रये ॥ १ ॥|-|॥ ( दानम्)-घृतक्षीरसमायुर्नविधिवस्पिटकौदनम् ॥ उत्तराविषपेद्त्वास्वगैलोकेमहीयते ॥१॥यद्वाप्रदीयतेदानमुत्तरापियेर्नरैः । सदाफ्लम्नंतंचायतीहवि দি%যযা: ৷ ২ ৷৷ ৭ ৷৷ ( हैंस्ते )-प्रतिष्ठोद्वाहसीमंतयानवच्चोपनायनम् ॥ क्षौरवास्त्वग्-ि षेकश्चभूषणंकर्मतनुते ॥ ३ ॥-( दानम्)-हस्तेचतुर्हस्तिरथंत्वायुक्तँह्युपोपितः ॥ नरस्तरतिदुर्गाणिक्षुरधाराश्चपर्वतान् ॥ १ ॥ १ ॥ (विश्वार्याम्)-प्रवेशवस्वतीमंतःप्रतिष्ठात्रतबंधनमू॥ त्वाष्ट्रीवास्तुविद्यास्स्युःक्षुरभूपणकर्मयत् ॥ १ ॥!--॥ (दानम्)-चित्रायामृषदत्त्वापुण्यांगांगांचभारत । चरत्यप्सरसांलेकेरमतेनंदनेवने ॥ १ ॥ १ ॥ (स्वात्र्येमू)-प्रनिटोपनयोद्वाहक्रीमंतकूपृष्णमू ॥ प्रश्चंब्वश्रेभकृष्यादिक्षौरकर्मसमारते ॥ १ ॥-॥ (दानम्)-स्वातीश्वथधनंदत्वायदिष्टतममात्मनः |प्राप्नोतिलोकांश्चशुक्षानेिहञ्चैवमह्यशः॥ १॥१॥ (विशाखंॉयम्)-वस्रकूपणवाणिज्यवसुधान्यादिसंग्रहम् ॥ इंद्राशिक्षेनृतगीतशिल्पलेखनकर्मच ॥-॥ (दानम्) विशाखायामनडुाईधेनुदत्वाचदुग्धदाम् ॥ सम्रासंगंचशकठंसधान्यंत्रिसंयुक्तमू ॥ १ ॥ तृिन्देवाश्रणयतिभेत्यानंत्यामुश्ते ! मूत्रदुर्ग्युमोतिस्लेोकंचगच्छति ॥२॥दत्वायथोक्तिंक्प्रेिफ्योतिमिष्टांसविंदति ॥ नारकीपांश्धसंकेशान्नामेतीतिनिश्चयः ॥ ३ ॥ १ ) (अनूरींधायाम्)-प्रवेशस्थापनीद्वाहबतबंधादिमंगलम् । वस्त्रफूपणवाल्वायंमैत्रमेसंधिविग्रहम् ॥ १ !-! (दानम) अनूराधासुप्रावारंवस्रेोत्तरमुपोपितः ! दत्त्वायुगशतंवापिनरःस्वर्गेमहीयते॥१॥१॥ (ज्येष्ठार्यांम्)-औरास्रशस्रवणिज्योमहिय्यंबुकर्मच ॥ इंद्र२|भेनृतवादित्रशिल्पलोहाश्मलोचनमू || १ ||-॥ (दानमू)-कालशा