पृष्ठम्:श्रीतत्वनिधि.pdf/266

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ग्रहनिधिः ॥ (२०६) ( रोहिण्याम्)-सीमंतोन्नयनोद्वाह्वस्त्रभूषास्थिरक्रियाः ॥ गजबासू पेिकवप्रतिष्ठात्रह्मोशुः ॥-॥(दानमू)-रोहिण्यांपांडक्श्रेछमापैरझेनसर्पिपा ॥ फ्येोनुपानंदातव्यमानृण्यार्थद्विजातये ॥१॥१॥ (मृगशीर्षे)-प्रतिष्ठाहूपणेोद्वाहतीमंतोपनयक्रियाः ॥ क्षेौरवास्तुगजेोष्ट्रश्चपात्राःशस्ताश्चंद्रजे ॥ १ ॥-॥ (दानमू)-दोग्धींसवत्सांतुनिरोनक्षत्रेसेोमदैवते ॥दत्त्वादिव्यविमानस्थःस्वर्गेप्राभेोत्यनुत्तमम् ॥१॥ ( अद्रयाम्)---ध्वजतोरणसंग्रामप्राकारास्वक्रियाःशुभाः ॥ संधिविग्रहवैतानरसाद्याःशार्वज्ञेशुभाः ॥ १ ॥|-|॥ ( दानम्)-आार्द्रायांकृसरंदत्त्वातैलमिश्रंसमाहितः॥नरस्तरतिदुर्गाणिक्षुरधरांश्चपर्वतान्॥ १ ॥ १ ॥ ( पुनर्वस)-प्रतिष्ठायानसीमंतवस्रवास्तूपनायनम् ॥ क्षौरास्त्रकर्मादितिभेविधेयंधान्यभूषणम् ॥ १ ॥-॥ (दानम्)-पूर्षपुनर्वसैौदत्वाघृतपूर्णतुपाचितम् ॥ यशस्वीरुपसंपन्नोबह्वनेजायतेकुले ॥ १ ॥ १ ॥ (पुष्ये)-यात्राप्रतेिद्वारीमंतव्रतवंधप्रवेशनम् ॥ करग्रहंविनासर्वकर्मदेवेज्यझेशुभम् ॥ १ ॥-॥ (दानमू)-पुष्पेतुकांचनंदत्वाकर्तेचाछतमेवच ॥ अनालोकेषुलेोकेपुसोमवत्सविराजते ॥ १ ॥ १ ॥ (आलेपाँयाम्)-अमृतव्यसनयूतधातुवादौपधाहचा:॥ विवादरसवाणिज्यकर्मौजंगभेशुभम् ॥ १ ॥|-|॥ (दानम्)---अश्लेपासुतथारौ प्पमृपभंवाप्रयच्छति ॥ ससर्वभयनिर्मुक्तःशास्रवानभिजायते ॥ १॥ १॥ (मंघायाम्)-कृषिवाणिज्यगोष्धान्यत्रणेोपकरणादिकम् ॥ क्विा हनृत्तगीतायंनिखिलंकर्मेपैतृभे ॥१॥!-॥ (दानम्)-मघासुतिलपूर्णानिवर्धमानानिमानवः ॥ प्रदायपशुमांश्चैवपुत्रवांश्चप्रजायत ॥ १ ॥ १ ॥ ( पूर्वफॅल्गुन्याम्)-विवादविपशस्त्रनिदारुणेोग्राहवादिकम् ॥ पूर्वत्रपेखिलेंकर्मकर्तव्यंमांसविक्रयः ॥ १ ॥-॥ (दानम्)-फल्गुनीपूर्वसमयेब्राह्मणेभ्यउपेोषितः । भक्ष्यांश्चफाणितैर्युक्तान्दत्त्वासौभाग्यमश्नुते'॥ १ ॥ १ ॥ w ʻ