पृष्ठम्:श्रीतत्वनिधि.pdf/244

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८४) श्रीतत्वनिध उत्पलुपुष्पम् । गुग्गुलुधूपः ।। क्षीरान्नर्नैवेद्युम् । देवस्यत्वेतिमंत्रेणषोडशोपचारेस्संपूज्यक्षीरसमेिदाज्यैगायत्र्याअटोनरशतंजुहुयात। गंधपुष्पमापानंगुइसहितमुतरस्यांदिशिबर्लिहरेत्। नवाहात्मुखीक्षति॥-॥अमि न्नक्षत्रेप्रथमरजस्वलापुत्रवतीभवति॥|-|॥ अस्मिन्नक्षत्रेबीजावापनाश्वधह णवस्रालंकरणकर्णवेधचैौलोपनयनौपज्ययुद्धादीनिप्रशस्तानेि॥-॥ अस्मिन्नक्षत्रेजातिगुणाः—दीर्घायुः । स्थूलशरीरः ।। सूक्ष्म्नखः । विशाला क्षः । सुभगः । सुरुपः । राजपूज्यः। दीर्घास्यः । सुतीक्ष्णमानसः । भूषणप्रियः ] दुर्जेनसखः । साहसी । चपलः । लुब्धः । भोग्यांशः । || स्थिरारंभः । कटिप्रदेशेमत्स्यांकितः । अलसगुणः । पडशीतिवर्षाणिपर मायुरित्यदिकंसर्वमेतद्वेष्थेद्रष्टव्यम् ॥१॥ (अत्र भ०ययापुस्तकॅलिखिता विषय:) २९४ अथ भेरणीनक्षावस्यपाशदंडोज्ज्वलक्षुजद्वयंमहिपवाहनम्॥यमंनीलंiाजेीमंसुवर्णप्रतिमां* गतम् ॥ १ ॥ नीलवर्णः ॥ यमोदेवता ॥-॥ (नक्षत्रचूडामणौ)- युद्धनिघातवधबंधविषामिशस्रभेदाबूतादिभयसाहसचेौर्यकर्म ॥ धृतार्मि’’’ चारविधिमंत्रविलप्रवेशकन्याजनानि यमने किलयांतिसिद्धिमू ॥ १ ॥ योनिर्भरणी त्रीणि । लीलूलेलोभरणी । श्वेतवर्णः। त्रितारा। त्रिकोणाकृतिः । वैश्यजातिः । स्री । मनुष्यगणः । अधोमुखी । मंदलोचनम् ॥ स्थानंग्रामः । उग्रः । चतुष्पात् । अग्निमंडलम् । आमलकवृक्षः । पक्षीं काकः । गजयोनिः । यमदेवता । यकारउकारोक्षरस्रुक्रः । अस्मिन्दु” याँधनोजातः । चतुविंशतिघटिकाभ्यः परंविपनाडयश्वतसः । यात्रावज्र्पी । अथवासभघटिकायःपरंतिलतंडुलक्षणंकृत्वापूर्बोनरभयाणेशुभम् ॥ ज्वरेमाणभयम् । अंत्यपदमृत्युः । तृतीयप्रादेदिनद्वयम् । अथवाएकादशदिनान्यरिटानेि॥-॥तच्छांपैयमदेवतापृजाविधानमू ॥ नीलवस्रम् । रक्तकरवीरपुष्पम् । कृष्णागरुगंधः । महिषाक्षीधूपः ! '| गुडान्ननैवेयम् । यमायसेोममितिमंत्रेणषोडशोपचारैःसंपूज्यातिलाज्ये