पृष्ठम्:श्रीतत्वनिधि.pdf/245

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रह्नधिः । ( १८५) गायत्र्याअष्टोत्तरशतंजुहुयात । गंधमाल्पैगुंडतिलमिश्रात्रंयाम्यदिरीि बर्लिहरेटुलेरेवाएकादशाहात्सुखीभवति॥-॥अस्मिन्नक्षत्रप्रथमरजस्वलाविधवाविति॥|-|{अस्मिन्नक्षत्रेउग्रकार्याणिप्रशस्तानि॥|-|॥ अस्मिनक्षत्रेजातगुणाः--चपलः । बहुसुतः । शास्त्रज्ञः । सुमुखः । सुखी । दीर्घायुः । सत्यवादी । सुोजनः । स्त्रीश्रेियः । तीवनिद्रः । रक्ताक्षः । रतकेशः । भोगशरीरवान् । नाभिप्रदरीतिलमत्स्यांकितः । पडशीतिवर्षाणिपरभायुप्रत्यादिकंसर्वमेतद्ध्थेद्रष्टव्षम् ॥ १ ॥ २९८९ अथ कुँत्तिकानक्षबस्यकृत्तिकदेवताम्रर्न्निमेपूवाहनस्थितम् ॥ स्रुक्स्रुवाङ्गीक्रिधृक्चतुर्हस्तंनमाम्यहम् ॥ १ ॥ रक्तवर्णः ! अग्नििर्देवता ॥|-|॥ ( नक्षत्रचूडामणेौ)-आधानहोममखदीक्षणवहिपूजादायानिधातुविहिताभरणादिकर्म॥ मंत्रैौषधीरसरसायनसाधकानिसिध्यंतिवह्निविहितानिहुताशनक्षे ॥ १ ॥ क्षुरंकृतिका पट्अाईऊषु कृत्तिका ॥|रक्तवर्णम् । पट्ताराः। क्षुराकृतिः। स्त्री । राक्षसगणः । अञ्जयोनिः । ब्राह्मणजातिः ! त्रियात् । अग्निर्देवता। अधोमुखी । सुलोचनम्। साधारणमू । समतारा ) अंतम् । स्थार्ने शून्यम् । अग्निमंडलम् ॥ औदुंबरखुक्षः । पक्षीमयूरः । इकारउकारोक्षर स्वरः । त्रिंशष्ट्रघटिकाभ्यः परंविपनाड्यश्चतखः । यात्राक्ज्र्या। एकोन विंशतिघट्रिकार्नतरंदधिक्षुक्त्वापूर्वोत्तरप्रयाणेशुभम् । ज्वरेश्राणायम् । अथवानवदिनान्यृरिष्टानि ]-! तच्छान्यैअग्निदेवतापूजाविधूनमू । रक्तवस्रम् । रक्तगंधः । रक्तकरवीरमुप्पम् । घृतगुग्गुलधूपः । घृतौदननैचेयम्। अधिनामिस्समिध्यते 1 अशयेसमिधमहार्पइतिर्मत्रेणपोडशोपचारौस्संपूज्यघृतमधुनागायत्र्याअष्टोत्तरशतंजुहुयाद् ॥-॥अस्मिन्कूरकयणिप्रशस्तानिनश्चाहात्सुखी वति॥|-|॥ अस्मिन्नक्षत्रेप्रथमरजस्वलादारैद्राशवतेि ॥|-|॥ अस्म्न्निक्षत्रेजातगुणाः । तेजस्वी-मतिमान् । विख्यातः । बह्वशनः । प्रमदाप्रियः । प्रतापीं क्षुजार्जितधनः । दुःख