पृष्ठम्:श्रीतत्वनिधि.pdf/241

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ਜੇ | '( १८१ } अथ रव्यादिसप्तवारेषुजातानांगुणाः-(जातकाभरणे अन्यत्रञ्च ) तत्रार्दी (रवी)-श्रोल्पकेशेोविजयीरणाग्रेश्यामारुण:पित्तचयः प्रकोपः ॥ दातामहोत्साहयुतोीमहौजदिनेदिनेशस्येवेन्मनुष्यः ॥ १ ॥ || ( सेमे )-प्रातःप्रजातःप्रियवाग्विधिज्ञःशश्वन्नरेंद्राश्रयवृत्तिमांश्च ॥ सुखेचदुःखेपिसमस्क्क्षावेोवरेसरशीतकरस्पजातः ॥ १ ॥ (मंगले)-क्कोक्तिरार्यतरणश्रेियस्यानरेंद्रमंत्रीचधनोपजीवी ॥ सत्त्वान्वितस्तीव्रतरस्वावोदिनोद्रवेोथावनिनंदनस्य ॥ १ ॥ (चुंधे)-सुरूपशालीमृदुवाग्विलासःश्रीमान्कलाकौशलतासमेतः ॥ वणिक्रियायहितवदभिज्ञःप्राज्ञोगुणज्ञेोज्ञदिनोद्भवोयः ॥ ३ ॥ (गुंरो)-विद्वान्धनीसर्वगुणेोपपत्रेोमनोरमःक्ष्मापतिलब्धकामः ॥ अाचार्यवर्यश्चजनप्रेियस्स्याद्वारेगुरोर्यस्यनरस्यजन्म ॥ १ ॥ (शुक्रे)-सुनीलसर्चचलकेशपाशःप्रसन्नवेपेोमतिमाविशेपाव ॥ शुकूबरःप्रतिधरीनरस्स्यात्सुमार्गगार्गववारजातः ॥ १ ॥ (इंॉनी)-अकालसंग्रामजरामवृतिर्वलेज्झितोदुर्बलदेहयटिः॥तमोगुणःौर्यचयाभिभूतःशनेर्दिनेनातजनिर्मनुष्यः ॥ १ ॥ ७ ॥ प्रकारतिरम्-(कालप्रकाशिकायाम) (रंवैी)-पिंगदृक्पीतकेशक्षशिल्पविच्छलवान्प्रभुः॥ पित्तवातात्मकोमार्नीरविवारोद्भवोनरः ॥ १ ॥ -- (सैोमे)-मृदुकांतवपुस्सौम्यःकलाल्पोधनधान्यवान् ॥ श्लेष्मल: परदारेच्छुश्चेंद्रचारोद्भवेोनरः ॥ १ ॥ (मैगले)-धीर:खलोद्विमापीचवीरस्साहसकार्यछद ॥ खर्च: कीर्षीचसेनाढ्यःकुजवरोद्रवीनरः ॥ १ ॥ (बुंध)-गीतपाथविशेपज्ञोदेवनासणपूजकः ॥ सदातुधर्मनिरतीबुधवारोद्भवोनरः ॥ १ ॥