पृष्ठम्:श्रीतत्वनिधि.pdf/242

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८२) श्रीतत्वनिधौ--- (गुरो)-ज्ञानवान्धनवान्ख्यातोशीलवान्नुपक्ल्लाः । त्याशीङ्गोगीविष्यज्ज्ञीगुरुवारोद्भवोनरः ॥ १ ॥ (शृंके)-स्वभावश्लेष्मणःकांतःकविश्वन्यविदुरुः ॥ गंधमाल्पोपोगीचशुक्रवारोद्भवोनरः ॥ १ ॥ (शनी)-पिंगटक्पीनकर्णश्रधनवानूक्षुद्रमार्गगः ॥ कुनसर्मिदलत्यश्चशनिवारोद्भवोनरः ॥ १ ॥ ७ ॥ अथ वाराभिमानिदेवता-नामानि स्वरूपाणिच-(शैवागमे ) रुद्बोदुर्गापण्मुखश्रविष्णुर्बह्मास्क्राडयमः ॥ दिवाकरादिवाराणामधेि देवाःप्रकीर्तिताः ॥ १ ॥ २८६ तत्रादी रॅबिाराभिमानूशिवस्यस्वरूपमू- | वृषारुढंश्लपार्णिप्रमदापारंसेवितम्। शिसारखानापरात्रा। पृशवम् ॥ १ ॥ शुभवर्णः ॥ १ ॥ २८७ अथ सोर्मवाराभिमान्निदुर्गायाःःस्वरूपम्दुगाँविपत्तिथुतयेशुजाष्ट्रकविभूपिताम् ॥ ध्यायार्मिदैत्यहंत्रत रक्तास्वाद्नतत्पराम् ॥ १ ॥ मेघदर्णा ॥ १ ॥ २८८ अथ मंगेलवाराभिमानेिपण्मुखस्यस्वरूपम्शक्तयुज्ज्वलैकबाहुंशशधरमकुटंमयूरमारूढम् ॥ अंगकोधिनार्थ| पण्मुखमीट्टेमरेंद्रसेनान्यम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ २८९ अथवृंधवाराभिमानिविष्णुदेवतायाःस्वरूपमू- । भारुवत्किरीटंद्रचकशार्ङ्गग्दाग्रािमैह्निर्तंचूतुर्भैिः ॥ करैरनंतास नसन्निविष्टंध्यायेद्रमेरांबुधवारनाथम् ॥ १ ॥ नीलवर्णः ॥ १ ॥ २९० अर्थ गुरुबाराभिमानचतुर्मुखस्यस्वरूपमू चतुर्मुखश्चतुर्वाहुकमंडल्वक्षसूत्रधृत ॥ परायकरःशुद्धीगुरुवारा धिपेोमतः ॥ १ ॥ पृभिवर्णः ] १ ll 및