पृष्ठम्:श्रीतत्वनिधि.pdf/226

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

–Y೪"} | r!! *ح २४३ अथ शुक्केकादशीस्वरूपमूएकादुशमृगारूढातुलाकर्तरिसंयुता ॥ सिताननारुणाक्षीस्यर्दिद्रनीलसमद्युतिः ॥ १ ॥ चित्रवर्णा ॥ १ ॥ २४४ अथ शुक्रुद्वादशीस्वरूपम् - द्वादशीगरुडारूटमेघघर्णारिपात्रिणी ॥ मेघवण ॥ १ ॥ २४९ अथ शुक्कुञयोदशीस्वरूपम्चापबाणधरागीरामकरस्थत्रियोदशी ॥ गौरवर्णा ॥ १ ॥ २४६ अथ शुक्छुचतुर्दशीस्वरूपम्अब्जस्थापाटलाक्षासाफलपात्रकरामता ॥ नीलकंठाचेंद्रगोपनयना •चचतुर्दशी ॥ १ ॥ पाटलवर्णा ॥ १ ॥ २४७ श्रुथ शुक्लपूर्णिमास्वरूपम्शशगापूर्णिमाशुभामौक्तिकाभरणान्विता ॥ सुधापूर्णघर्टधतेवामेदं क्षेपिधानकम् ॥ १ ॥ श्चेतवर्णा ॥ १ ॥ १५ ॥ २४८ तनादी कृष्णप्रतिपल्स्वरूपम्- २ धूसराकृष्णपक्षायासारसस्थाचतुर्मुखा ॥ अर्श्वपात्रंक्षुवंचार्यकरैर्धेते चतुर्तुजा ॥ १ ॥ धूम्रवर्णा ॥ १ ॥ २४९ अथ कृष्णद्वितीयस्वरूपमूद्वितीयाकुमुदाजासावृपस्थासाक्षकुंडिका ॥ श्रेतवर्णा ॥ १ ॥ २९० अथ कृष्णतृतीयस्वरूपम्तृतीपाताक्षर्यगानीलाशंखपात्रधरास्मृता ॥ नीलवर्णा ॥ १ ॥ २८५.१ अथ कृष्णचतुर्थस्वरूपम्चतुर्थीकजलातासामहिपस्थाचतुर्मुजा ॥ धत्तेक्षमालिकांदंर्डपार्श पार्वेचदक्षिणे ॥ १ ॥। कृष्णवर्णा ॥ १ ॥ २&२अथ कृष्णपंचमीस्वरूपम्ग्राहस्थाचंद्रिकागैौरापंचमीसाक्षकुंडिका ॥ श्वेतवर्णी ॥ १ ॥