पृष्ठम्:श्रीतत्वनिधि.pdf/227

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहनिधिः । { શ૭ २५३ अथ कृष्णपठीस्वरूपम्त्र्पक्षामयूरगारताशक्तिकुकुटधारिणी ॥ एकास्याद्विशुजापठारतवज्रोपशोक्षिता ॥ १ ॥ नीलकुंडलकावश्पाजटार्सडेंदुश्रुषिता ॥ रक्तवर्णा ॥ १ ॥ २९४ अथ कृष्णसप्तमीस्वरूपम्इस्थासप्तमीगैौराद्विभुजावञ्नयंत्रिणी ॥ गैरवण ॥ १ ॥ २९९अथ कृष्णाएमीस्वरूपम्प्रेतगाचाष्टमीरताकृष्णांधीवामताशुक्षा ॥ अक्षखेदंतथासङ्गपात्रं धत्तेश्चतुर्हृजा ॥ १ ॥! रक्कवर्णा ॥ १ ॥ २५६ अथ कृष्णनवमीस्वरूपम्सर्पगानवमीतालदंट्रिणीश्यामलामता ॥ श्यामवर्णा ॥ १ ॥ २९७ अथ कृष्णदशमीस्वरूपम् सिंहासनस्थिताशुभादशमीपीतकुंडला |ज्ञानमुद्राक्षयाचेयंपीतवास्राब्जमालिनी ॥ १ ॥ शुभक्ष्ण ॥ १ ॥ २९८ अथ कृष्णेकादशीस्वरूपम्एकादशीवृपारूढार्नीलवर्णात्रिशूलिनी ॥ नीलवर्णा ॥ १ ॥ २९९ अथ कृष्णद्वादशीस्वरूपम्ताम्रवर्णारथारूढपात्रखेटासिपंकजा ॥द्वादशशुविधेयंनीलकुंडलतृपिता ॥ १ ॥ रक्तवर्णी ॥ २६० अथ कृष्णत्रयोदशीस्वरूपम्अशोककलिकाबाणचापपात्रधरामता ॥ द्विगुजाचोरगारूढाकृष्णघर्णात्रयोदशी ॥ १ ॥ छष्णवर्णा ॥ १ ॥ २६१ अथ कृष्णचतुर्दशीस्वरूपम्रखङ्गसंस्थावरानीलाद्विभुजाचचतुर्दशी ॥ नीलवर्णा ॥ १ ॥