पृष्ठम्:श्रीतत्वनिधि.pdf/222

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६६) । श्रीतत्त्वनिधी २१४ अथ शुकंवारेमिश्रेिकासंक्रान्तेःस्वरूपम्" असुरेंद्रगुरोर्वीरेमिश्रिकामहिषासना ॥ तुलार्दडमहींद्रचककर्चक्षुरिकांतथा ॥ १ ॥ विशिखंोिंडिवालंचकुंतंचापिबिभत्र्यसैी ॥ १ ॥ २१५ अथ शनिवारेराक्षसीसंक्रान्तेःस्वरूपम्भानुयुनस्यवरतुराक्षसीतुरगस्थिता ॥ जिह्मगककचौचाषिक्षुरिक वाणमेवच ॥ १ ॥ ोिंडिवालंचकुंतंचक्षुश्रुंडींविभतीकरैः ॥ १ ॥ २१६ अथ संक्रांतिसामान्यलक्षणम्-(ज्योतिषसंग्रहे) अष्टबाहुश्चतुर्वक्राह्यटकर्णाटलोचना ॥ पटियोजनविस्तीर्णाशतर्रीजनमुन्नता ॥ २ ॥ सप्तायुधकरापूज्याप्रलंबोष्ठीत्रिषादिका ॥ ऊर्ध्वकेशीविरूपाक्षासंकांतिःपुरुषाकृतिः ॥ १ ॥ नीलवर्णा ॥ १ ॥ अथ करणप्रवेशभेदाद्विशेपेणासामेकादशस्वरूपाण( ज्योतिपसंधहे) २३७ तवादी पंवकरणेप्रविष्ट्रसंक्रान्तेःस्वरूपम् - या सिंहोपविष्टश्चक्षुशुंडिधारीपुन्नागशुक्लांबरविद्रुमाणि । कस्तूरिकर्चेवसुद्देमात्रमन्त्रंचड्रेहिववेविश्वस्वान् ॥ १ ॥ नीलवर्ण: ॥ १ ॥ २१८ अथ बालेंक्करणेप्रविष्ट्रसंक्रान्तेःस्वरूपम् - या व्याधोपविटोरुणवत्रजातीप्रसूनमुक्ताफलचंदनानि ॥ कांस्यंचर्नि सहुभिंगाडिवालंधनेरविः पापसझुकूचबालये ॥ १ ॥ नीलवर्णः ॥ १ ॥ २१९ अथ कोलॅक्करणप्रविष्ट्रसंक्रान्तेःस्वरूपम्स्थित्वावरहेबकुलनिधृत्वाचित्रांवर-कुंकुमत्सिहतिः । भक्ष्पैः दनेोराजितक्षूपणश्वसताम्रपात्रः खलुकैौलवेर्कः ॥ १ ॥ नीलवर्णः ॥१॥ २२० अथ तैतिलप्रविष्टसंक्रान्तेःस्वरूपम्जंबूकरेदंष्ट्रधरश्चमट्टिकामुसूनुर्छुरोचनपीतवराः ॥ धत्तेह्ययःपात्रमपूपमोजनोमाणिक्पधूपामर्पितैतिलेकैः ॥ १ ॥ नीलवर्णः ।