पृष्ठम्:श्रीतत्वनिधि.pdf/221

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहानिधिः । ( १६५) २०८ अथ मकरसंक्रांतिस्वरूपम्-(ज्योतिपरत्नाकरे) द्विमुखंकृष्णवर्णचचतुर्बाहुंत्रिलोचनम् ॥ साहस्तंत्रिपादंचद्विशीर्ष चेोध्र्वदृष्टिकम् ॥ १ ॥ सक्षायुधधरंक्षेमुसलंचासिबाणकी ॥ गदांवामे चविषाणंखेटंपात्रंशरासनम् ॥ २ ॥ प्रख्यार्तकूररुपंतन्मकरक्रांतिलक्षणम् ॥ कृष्णवर्णः ॥ १ ॥ अथ वारभेदेनसप्तविधमकरसंक्रान्तीनास्वरूपाणि-{ज्योतिपार्णवे)-(सर्वाःकृष्णवर्णाः) २०९ तत्रादी भांनुवारेघोरानामीसंकान्तेःस्वरूपम्मकरकांतिरकेंतुघोरानान्रीतुसिंहगा ॥ वीणासिजीर्णशूर्पाणिसेितपद्मंशरासनम् ॥ १ ॥ तुलादंडमहींद्रंचदधानासक्तःकरैः ॥ १ ॥ २१० अथ सोर्मेवारेध्वांक्षीसंक्रान्तेःस्वरूपम्ईदुबारेतुसकांतिध्वक्षिीशार्दूलवाहना ॥ असिंशपैसितांभोजंतुलार्दडंशरासनम् ॥ १ ॥ सर्षचक्रकचंचैवबिमाणावरदस्तुमे ॥ १ ॥ २११ अथ मंगैलवरेमहोदरीसंक्रान्तेःस्वरूपम्कुजक्रेतथाक्रांतिर्वराहक्रवाहुना ॥ महोदरीतिविरुयाताजीर्णशूपॅसितांबुजमू ॥ १ ॥ तुलादंडंचापसौंक्रकचंझुरिकांतथा ॥ विभाणावरदानूयात्सर्वदारिटशांतये ॥ २ ॥ १ ॥ २१२ अथ बुर्धेक्रेमंदाकिनीसंक्रान्तेःस्वरूपमूमंदाकिनीसैौम्यवरेखरप्रवरसंस्थिता ॥ सितपद्मशरासेचतुलार्दंडं फर्णींद्रकम् ॥ १ ॥ क्रिकचक्षुरिकाबाणान्विभाणाशुभदासदा ॥ १ ॥ २१३ अश्या गुरुंवरेमंदासंक्रान्तेःस्वरूपम्सुरज्यवारेमंदाख्यागजमवरगाशुभा ॥ शरासनतुलादंडीनार्गेट्रॅककचंशरान् ॥ १ ॥ श्रुरिकांर्मिडिवालंचदधानाबाहुभिर्मुदा ॥ १ ॥