पृष्ठम्:श्रीतत्वनिधि.pdf/196

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४० ) श्रीतत्त्वन्नेधौ (आर्नन्दे )--स्याद्भूरिदानश्चतुरोतिदक्षःशश्वत्सुतानंदङ्गारप्रपूरः ॥ प्राज्ञःछतज्ञःमुतरांविनीतोप्पानंदजातोमनुजीवदान्यः ॥ १ ॥ (रॉक्षेसे)-स्याकूरकर्माकलहानुरक्तस्संत्यक्तसत्कर्मविचारसारः ॥ दयाविर्हीनश्वससाद्दुसुोपिवेन्नरोराक्षसवूर्षुजन्मा ॥ १ ॥ (नॅले)-सबुद्धिशालीजलसस्पसंपदैश्यानुवृौकुशल:सुशीलः ॥ स्यादल्पवित्तोबहुपालक्श्वजातोनलाब्देवालेोमनुष्यः ॥ १ ॥ (पिंगॅले)-पिंगेक्षणोगर्हितकर्मकर्तास्यादुत्थितश्चंचलवैभवायः ॥ त्यागीशठोत्यंतकठोरवाक्योजातोनरःपिंगलनामधेये ॥ १ ॥ ( कार्लेयुक्तै )-अनल्पजल्पःप्रियतामुपैतस्ससाधुबुद्धिर्विधिनादियुक्तः ॥ कविप्रसंगः:किलकालरुपोयःकालयुक्तिप्रभवःकशांगः ॥ १ ॥ (सिद्बार्थिनि )-उदारचेताविलसत्प्रसादोरणांगणप्राप्तपशा:सुस्त्रीस्यात् ॥ नरेंद्रमंत्रीबहुपूजितार्थसिद्धार्थिजातोमनुजःसमर्थः ॥ १ ॥ (^रौद्रैौ )-भयंकरःपालयेितापशूनांशश्चत्प्रसादश्चपलोतिधूर्तः ॥ जातापकीर्तिःखलचित्तवृत्तिर्नरोतिरौद्रःखलुरोद्रिजन्मा ॥ १ ॥ (टुंर्मिती)-स्क्वाक्यनिर्बाहुमहानिमानीप्रसंगतोहीनतरोनरस्याद्र॥ ! कामीनकामंदुरितेप्रवृत्तोयोदुर्मतिर्दुर्मतिवर्षजातिः ॥ १ ॥ । (दुंभे)-नित्यंनेरेंद्रादुरर्गौरवः स्याद्द्रज़्श्वहूहेमसमन्वितश्च ॥ | तीर्यत्रिकप्रीतिरतीवजातश्चेन्मानवोदुंदुतिनामवर्षे ॥ १ ॥ | (रुधिरोद्वैििण)-आरक्ताक्षाकचिदमिहाकामदाकामिनीन्मा| दुर्भावादतिछशतनुर्जापतेत्यंतरोपः ॥ पादद्वंद्वैभवतिकुनखीहस्तयुग्मेथ| वास्याच्छस्राहुर्त्वब्रजतिरुधिरोद्रार्रिजन्माभृनुष्यः ॥ १ ॥ ( राँक्षिणि )-आचारधर्माभिरतोनितांतंमनोभवाचारुतरोनरस्यात॥अन्याधिकत्वंसहतेनकिंचिद्रताक्षिनातोक्षिरुजान्वितश्ध ॥ १॥ (क्रौर्धेने)-स्यादंतरायोहिप्रत्यकापैतमोगुणाधिक्यमयंकरश्ध ॥ ~ | परस्ययुर्दिमहरेत्मकार्मयोहायनेक्रोधननान्निजातः ॥ १ ॥ १