पृष्ठम्:श्रीतत्वनिधि.pdf/197

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहन्नेधेः । ( १४१ ) ( अंक्षये )-उपार्जितार्थव्ययच्छन्नितांर्तसेवारतेनिष्टुरचित्तवृत्तिः ॥ सत्कार्यकेत्यल्पमनःप्रवृतिःक्षयानिधानेजननंहियस्य ॥ १ ॥ ६० ॥ अथ प्रभवादिषष्टिसंवत्सरनामानि-(दैवज्ञविलासे ) प्रवोवितवःशुक्कुःप्रमोदोथप्रजापतिः॥अांगीरसःश्रीमुखश्चभावोथयुव वत्सरः॥१॥धात्वीश्वरौबहुधान्यःप्रमाथीविक्रमोवृषः॥चित्रक्षानुःस्वभानु श्चतारणःपार्थिवव्ययः ॥ २॥ सर्वजित्सर्वधारीचाविरोधीविकृतिःखरः॥ नंदनेविजयधैवजयोमन्मथदुर्गुसैी ॥ ३ ॥ हेमलंबीवि(म) लंबीचविका रीशार्वरीपुवः ॥ शुकच्छोभकृत्क्रोधीविश्वावसुपराभवौ ॥४॥ पुवंगः कीलकःसैौम्यःसाधारणविरोधिकृत् ॥ परिधावीप्रमादीस्यादार्नदीराक्षसो नलः ॥ ५ ॥ पिंगलःकालयुक्तिश्चसिद्धार्थरौद्रिदुर्मती ॥ इंदुंदुीरुधिरो द्भारीरक्ताक्षीक्रोधनाक्षर्यौ ॥६॥ षष्टिस्तुवत्सराज्ञेयाःमभिवाद्याद्दमेबुधैः॥ अथ प्रभवादिपटिसंवत्सराभिमानिदेवतानांनामानि-(शैवागमे) ब्रह्मविष्णुमहेशानागणेशोग्णपस्तथा ॥ पडाननश्चक्छीचगैरीत्राझी महेश्वरी ॥ १ ॥ कौमारीवैष्णवीचैववाराह्मैंद्रीतथैवच ॥ चामुंडिकाप्यरोगश्चाजःपटरएवच ॥ २ ॥ पतंगः:स्वर्णरोज्योतिष्मान्विासश्चक श्यपः॥रविःसूर्यश्चभानुश्वखग:पूपातथेचच॥३॥हिरण्यगर्सोथमरीच्यादि त्यैौसवितातथा ॥ अर्कस्ततेोास्कराग्निजातवेदस्सहैीजसः॥४॥ ततोजराप्रक्षुर्वेश्वानरनिर्यापसावपि ॥ पइतिराथक्सिपिंभ्रमत्स्पकूर्मवराहकाः ॥५॥ नारसिंहोवामनश्रीरामोभार्गवोहली ॥ कृष्ण:कल्कीबुद्धदुर्गेया तुधानश्थभैरवः ॥ ६ ॥ हनूमाञ्छारदादाक्षायणीलक्ष्मीरितिस्मृताः ॥ अभिमानिन्यऍतेषामन्दानदेवताःकमावु ॥ ७ ॥ ६० ॥ " अथ प्रभवादिपष्ट्रिसंवत्सराभिमनिदेवतास्वरूपाणि-शैवागमे) ९३ तत्र्रादौ प्रभवृभिग्रुनिव्रह्मच्युनुम्अक्षायंकितपाणिपद्ममभयंचिन्मुद्रिकांहस्त्यांत्रिंभाणंचतुराननंप्र