पृष्ठम्:श्रीतत्वनिधि.pdf/193

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• ( १३८ ) श्रीतत्वनिध ('क्रोिधिनि)-रोद्देिशुनांपृक्षःकुटुंबौल्याचपोंते धूर्तः ॥ जनेनसाकंगतचित्तवृत्तिर्विरोधिवर्पप्रभवोनरस्स्यात् ॥ १ ॥ ( विकुँतौ)-निर्धनःकिलकरालतांगतोदीर्घपर्वबहुगर्वसंयुतः ॥ चारुबुद्धिरहितोप्यमित्रकमानवोविच्छतिवर्षसंवः ॥ १ ॥ (खैरे)-कामातुरोघूसरकायकांतिःकठोरदीर्घस्क्रफाल्गुवाक्यः ॥ हेशीचलुङ्गावित्रैिवर्जितस्पृश्नरःखरान्झयोतिदीर्घ॥ १ ॥ (नंदने )-तटाकवाफीगृहकूपकर्तासदान्नदानारितश्शुचिस्त्या॥क्लिासिनीनंदनजागाहूर्फेनरोझेट्टेन्द्नुवर्षजन्म ॥ १ ॥ (विजैये)-संग्रामधीरः सुतरांसुशीलीक्षुपालमान्योक्तांवरेण्यः ॥ दातादयालुः केिलबैरिहंतायस्पप्रसूतेिविंजयाभिधाने ॥ १ ॥ (र्जेये)-शास्रप्रसंगेक्दुिषांविषादीमान्योक्दान्येोरिपुगर्वहंता॥ जयाभिलाषीविषयानुरतोजातोजयाब्देमनुजोमहौजाः ॥ १ ॥ (मन्मथे)-भूषाविभूपासहितश्चयोषाविलासशीलोऽमृतवाकलाक्षः॥ सद्भीतनृत्याभिरतश्चोक्तायोमन्मथाब्देजनलंप्रपन्नः ॥ १ ॥ (दुर्भुखिनि )—कूरोद्धतोर्नियमतिश्वलुच्धोक्कास्यबाह्रीधरधपिः स्यातू॥विरुद्धापीबहुदुष्टचेटोयोहायनेदुर्मुखनाख्रिजातः ॥ १ ॥ (हेमलैम्बिनि )-तुरंगहेमांबरधान्यरत्नैर्युतोनितांतंमुतदारयुक्तः | समस्तवस्तुग्रहणैकबुद्धिर्येहेिमलंबिप्रभवःपुमान्त्स्यात् ॥ १ ॥ (वि (म) लैम्बिनि )--धूर्तोतिलुब्धोलसतांप्रषन्नःश्लेष्माधिकः सत्वविवर्जितश्च ॥ प्रारब्धकार्येतिक्रांप्रलापीविमलंबिसंवत्सरसंघाक्स्स्यात् ॥ ३ ॥ (विकॅरिणि)-दुराग्रहीसर्वकलाप्रवीणत्सुवंचकर्श्वचलधीश्रधूर्त:l अनल्पजल्फ्स्स्वसुहृद्विकल्पौविकरिर्सवत्सरजेोनरस्यात ॥ १ ॥ (शॉर्वर्याम्)-वणिकलायांकुरालेविलासींनैवानुकूलस्त्रसृहन्नानाम्॥ अनेकविद्याग्यसनानुरक:संवत्सरेशार्वरिनाग्निनातः ॥ १ ॥ SSAS SSASASA ASASASAS AASAAASA ASMSMSTSTSLSSSLSSSMSSSMSSSMSSSLSSSMSSSMSSSMSSSYLLLLS