पृष्ठम्:श्रीतत्वनिधि.pdf/192

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहनिधिः । ( શરૂર) ८४ अथ सिद्धैर्थिसंवत्सरस्वरूपम्समुद्रतोरेसंध्यायांस्नात्वासूर्यमुङ्मुखः ॥तिष्ठन्ध्यायन्जपन्वर्णीश्वेतस्सिद्धार्थिवत्सरः ।। १ । श्वेतुवर्णैः ॥ १ ॥ ८९ अथ रोद्रिसंवैतैसरस्वरूपम्रौद्रिसंवत्सरोराजसिंहासनगतःराठः ॥ रक्ताक्षःस्थूलदेहश्श्यामोक्षक्रीडनेरतः ॥ १ ॥ कृष्णवर्णः ॥ १ ॥ t ८६ अथ दुंर्मतिसंवत्सरस्वरूपम्-- दुर्मतिःक्षत्रियश्शूरःस्थूलस्तुरगवाहनः ॥ खङ्गचर्मधरोरक्तःशत्रुच्छे दनलालसः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ८७ अथ ढुंद्वैभिसंवत्सरस्वरूपम्युष्करद्वीपमासाद्यदुंदुःष्टुक्षसन्निर्थौ ॥ ध्यायन्वसतिनिश्शंकंविप्णुंवैविश्वरूपिणम् ॥ १ ॥ नीलवर्णः ॥ १ ॥ ८८ अथरुधिरोद्वैरिसंवत्सरस्वरूपम्रुधिलेदारनामासोपुष्करस्यतटेक्सन्। अर्चयन्द्रोणपुष्पैस्तुरुद्रमेकदशात्मकम् ॥ १ ॥ कनकवर्णः ॥ १ ॥ ८९ अथ रंतिाक्षिसंवत्सरस्वरूपम्-- स्वर्णप्रासादमाश्रित्यमंटपेसिंधुसन्निधौ ॥ स्रीः:कीट्टन्भूषितांगीरताक्षीतुयुश्चाविक्षुः ॥ १ ॥ श्रेवेतवर्णः ॥ १ ॥ ९० अथ कोर्धनसंवत्सरस्वरूपम्क्रोधनःकुटिलाकारोरक्तांगोद्रुमसन्निधौ ॥ श्र्वक्षिः क्रिडन्विलोलाक्षो क्रोधनोविछताननः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ९१ अथ अँक्षयसंवत्सरस्वरूपमूशाल्मलिद्वीपमासाद्यवसन्दृपदिविष्टरे ॥ कूरः कृष्णेोदीर्घरोमाऽक्षयोदीर्घाकतिपुमान् ॥ १ ॥ कृष्णवर्णः ॥ १ ॥