पृष्ठम्:श्रीतत्वनिधि.pdf/165

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १०६) श्रीतत्त्वनिध स्तु्माणिक्यद्द्व्यिामरणधूपितृम् ॥ २ ॥ कुंडलंयज्ञसूत्रंचदधानंदिव्यतेजसमू ] ऐरावतगजारूढंगाचीकांतंनमाम्यहमू॥३॥हेमवर्ण: ॥१॥ ९७ अथ अमिध्यानम्-(सिंगाभट्टीयेपूर्वप्रयोगे) सुतहतचतुश्शुंगत्तजिह्नोद्विशीर्षक: ॥ त्रिाप्रसन्नवदनस्सुखासीनश्शुचिस्मितः॥ १ ॥ स्वाहांतुदक्षिणेपार्श्वदेवींवामेस्वधांतथा ॥ विरुद्दक्षिणहस्तेतुशक्तिमत्रंत्रुचंयुवम् ॥ २ ॥ तोमरंध्यजनंवामेधृतात्रंचधारयन् ॥ मेपारूढंजटाबद्धधोरवर्णमहोदरम् ॥ ३ ॥ धूमध्वजंरौहिताक्षंसप्तार्त्रिपमनामयम् ॥ आत्माभिमुखमासीनमेवंध्यायेद्धुताशनम् ॥ ४ ॥ रक्तवर्णः ॥ १ ॥ ९८ अथ यमध्यानम्-(शैवाग्मेनृसिंहादेच्च) करालमहिषारूढंकालदंडधरंपुनः ॥ श्यामवर्णपाशहस्तंछतांतंप्रणमाम्यद्दम् ॥ १ ॥ इलप्रियोर्देट्टधरोयमोमहिषवाहनः ॥ रक्तवर्णोद्दिलीकानांस्वस्वकर्मफलप्रदः ॥ २ ॥ श्र्यामवर्णः,॥ १ ॥ ९९ अथ नित्रतिध्यानम्-(मयूखेदानखंडे) खङ्ग:चर्मधरोनीलेोनिर्कतिर्नरवाहनः ॥ ऊध्र्यकेशीविरूपाक्षःकराल: कालिकाप्रियः ॥ १ ॥ नीलवर्णः ॥ १ ॥ १०० अथ वरुणध्यानम्-(मयूखेभट्टमास्करीये) नागपाशधरोरक्षणू:पद्मिनीत्रियः ॥ वरुणेॉबुतिःस्वर्णवणेॉमकर वाहनः ॥ १ ॥ स्वर्णवर्णः ॥ १ l १०१ अथ वायुध्यानम्र-(म्यूखेगाट्टास्करीये) | प्राणबंधुहिंजगतोवायुःकृष्णमृगासनः ॥ हेमदंडध्वजःश्यामे | मोहिनीप्रियः ॥ १ ॥ श्रयामवर्णः ॥ १ ॥ १०२ अथ कुबेरध्यानम् (मयूखेभट्टभास्करोपे) | अश्वारुङ्ग:कुंतपाणिःकुबेराथत्रेिणीर्मिय: [ निधीश्वरःस्वर्यवर्ण्योध* ~~ | नदेोरूपवान्प्रभुः ॥ १ ॥ स्वर्णवर्णः ॥ १ ॥