पृष्ठम्:श्रीतत्वनिधि.pdf/166

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मनिधेः । 2.9) १०३अथ ईशानध्यानम्-(मयूखेदानखंडे) शुद्धस्फटिकसंकूशेोगैरीशेवृपवाहनैः ॥ वैराग्यश्लाक्षसूत्रधूपरमेश्वरः ॥ १ ॥ श्रेवेतवर्णः ॥ १ ॥ अथ अष्टक्षुनांच्यानम्-(शैवागमे) (বর্তীক্ষাংঘাযিািদ) १०४ तत्रादी धुक्क्सुस्वरूपम्र! अक्षमालाधरंब्रह्मसूत्रोज्ज्वलभुजांतरम् ॥ ध्रुवंध्रुवाययशसेचिंतया|मिसदामुद्रा ॥ १ ॥ पीतवर्णः ॥ १ ॥ | ।। १०९ अथु अध्वूरवूसुस्वरूषम् शुक्लुवाचित्करव्याघ्रचमांबरधरशुांचेमू ॥ आंग्क्शुश्रुषणरतमध्वर प्रणमेन्वहम् ॥ १ ॥ *पामवर्णः ॥ १ ॥ १०६ अथ सोमवसुस्वरूपम्जगदानंदजनकमgतस्राविचक्षुपम् ॥ रत्नसिंहासनगर्त सोमंहृदिविप्रावये ॥ १ ॥ सितवर्णः ॥ १ ॥ १०७ अथ अब्वसुस्वरूपम्सर्वपापविनाशिन्यामुद्रोह्रेम्पूरिताः ॥ आषाशुभमदारुसंतुमत्स्यः वाह्नसंगताः ॥ १ ॥ *वेतवणः ॥ १ ॥ १०८ अथ अनिलवसुस्वरूपम्शुभायभेस्तदाभूयादनेिलेोलोकपावनः ॥ समस्तदेवनिवह्वंद्यमानपदांबुजः ॥ १ ॥ हरिद्वर्णः ॥ १ ॥ १०९अथ अनलवसुस्वरूपम्अजाधिरूढंशुभदस्वाहादेवीसमन्वितम् ॥ किरीटोज्ज्वलमूर्धानमनर्लावयाम्यहम् ॥ १ ॥ लोहितवर्णः ॥ १ ॥ ११° अथप्रत्यूपक्ष्सुस्वरूपमू ཀེaཀ་ན་ལེན་ན་ག་ प्रत्यूपॅचिंतयेनूय:प्रत्यूहोन्मूलकारणम् ॥ १ ॥ श्रेष्वेतवर्णः ॥ १ ॥