पृष्ठम्:श्रीतत्वनिधि.pdf/156

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मनिधेः । (९७) ३९ अथ अथर्वणवेदपढ़ीसमित्स्वरूपम् समुद्द्क्षप्रमुच्यते t सूकराल्पाचकोराक्षीचंपकाशासितांशुका भुजैश्चतुर्तिस्संधत्तेनुकूस्रुवॊकुमुलंघूट् ॥ कृनकव्णु ॥ १ ॥ ४० अथू चतुर्वेदाभिमानिनांगोत्राधिदैवतानांस्वरूपाणि (हेमाद्रौदानकांडे) 'ऋग्वेदस्यात्रेयंगोत्रंसोर्मदैवंविदुर्बुधाः ॥ काश्यपंचयजुर्वैर्दरुद्रदैवंतुर्तविदुः॥१॥सामवेदोपिगोत्रेणभरद्वाजःपुरंदरः॥अधिदैवंविजानीयद्वैितार्नस्यादथर्वणे॥२॥ब्रह्मदैवंविजानीयाह्नपाण्यस्यश्णुष्वो॥(कग्वेदनेिमानीसोमःनवग्रहस्थश्चंद्रवत्५नि०) ॥ (यजुर्वेदाभिमानीरुद्रःसूर्यमत्यधिदेवतावलू५नेि०) ॥ (सामवेदाभिमानींद्रःबृहस्पत्पधिदेवतावत५नेि०) ॥ ( अथर्वणवद्दाक्षिमानीब्रह्माब्रुहस्पतिप्रत्यधिदेवतावत् ४ नेि) ॥ १ ॥ ४१ अथ आयुर्वेदस्वरूपम्-(नृसिंहासोदे) . आयुर्वेदोहरेंद्राोवानरास्यविशालहकू ॥ अक्षसूत्रंसुधाकुंविविदारोग्यदोर्भृशम् ॥ १ ॥ पीतवर्णः ॥ १ ॥ ४२ ब्र्थ् आयुर्वेदाभिमानिधन्त्रुंतुरिघ्यानमू-(भागवते ) अथोदधेर्मथ्यमानात्काश्यपैरमृतार्थिभिः ॥ उदतिष्ठन्महाराजपुरुषः परमाद्भुतः ॥ १ ॥ं दीर्घपीवरदोर्दैडःकंबुग्रीवोरुणेक्षणः ॥ श्यामलस्तरुणः स्रग्वीसर्वाभरणभूपितः ॥ २॥ पीतवासामहोरस्कास्सुमृष्टमणिकुंडलः॥ नीलकुंचितकेशांतसुभगर्सिसहविक्रमः ॥३॥ अमृताऽऽपूर्णकलशंविभद्वलपसंयुतः ॥ सवैभगवतस्साक्षाद्विष्णोरंशांशसंभवः ॥ ४ ॥ धन्वंतरिस्स्याद्विख्यातआयुर्वेददृगिज्यया । श्यामवर्ण: ॥१॥-॥ प्रकारांतरम्(आयुर्वेदतंत्रे ) ॥ अरिजलजजलूकार्न्फ्यूपकुंतप्रकटेितकरकांत. कांतिपीतांबराष्ट्यः ॥ सितवसनक्रािजन्मौलिरारोग्यदायीरातमखमणिघर्णः पातुधन्वंतरिर्नः ॥ १ ॥ां नीलवर्णः ॥ १ ॥ा-॥ प्रकारान्तरम्(मंत्रागमें) शंखं चकैजलूकांदधदमृतघटं चापिदीक्षितुर्भित्सूक्ष्मै (स्वच्छंदहयंकुशषरिवलसन्मौलिमंतोजनेत्रमू ॥ कालांनोदोज्ज्वलांगें As