पृष्ठम्:श्रीतत्वनिधि.pdf/150

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः । is

  • క్ష్యస%

अथ श्रीतत्त्वनिधौ--" चतुर्थेव्रह्मनिधिः॥ ---4-14१ अथ चतुर्मुखघ्यानम्-(शैवागमे ) चतुर्मुखंचतुर्बाहुंकमंडल्वक्षधारिणम् ॥ यज्ञसूत्रोक्तरीयंचजटामकुटसंयुतम् ॥ १ ॥•सव्यहस्तेक्षमालाँचवामहत्तेकमंडलुम् । स्रुर्विदक्षिणहस्तेचपुस्तकंवामहस्तके ॥२॥ अंबुजासन्माप्तीनंध्यानसंमोर्लितेक्षणमू॥ पद्मपत्रदलाग्राध्पापेदेर्बचतुर्मुखम् ॥ ३ ॥ पाटलवर्णः ॥ १ ॥ २ अथ सरस्वतीध्यानम्-(नृसिंहप्रासोदे) देवीसरस्वतीकार्यासर्वाभरणमूपिता ॥ चतुर्भुजासाकर्तव्यातथैवचसमस्थिता ॥ १ ॥| पुस्तकंचाक्षमालाँश्चतस्यादक्षिणहस्तयोः ॥ वामयेोश्थतथाकर्यवैष्णधीचकमंडलुः ॥ २ ॥ समपादाप्रतिष्ठाप्याकार्याौप्रुमुखीप्सिता ॥ श्वेतवर्णा ॥ १ ॥ अथ पंचत्रह्मणांध्यानमू-(नृसिंहासोदे) ३ तत्रार्दी आद्यत्रह्मध्यानम्ब्रह्माणेंकरोयेद्विद्वान्देर्वेर्सौम्यंचतुर्मुखम् ॥ बद्धपद्मासनंतुष्टंतथाकष्णाजेिनांबरम् ॥ १ ॥ जटाधरैश्चतुर्बाहुंसप्तहंसरथस्थितम् ॥ वामन्यस्तेतरकरंतस्पैकंदोर्मुगंगावेत् ॥ २ ॥ एकस्मिन्दक्षिणेपणाक्क्षमालांतु बिभतम् ॥ कर्मंडलुंद्वितीयेचसर्वामरणधारेिणम् ॥ ३ ॥ सर्वलक्षणसं