पृष्ठम्:श्रीतत्वनिधि.pdf/151

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९२) श्रीतत्त्वन्निध

  • A **x

युकंशांतरूपंचपार्थिव ॥ पद्मपत्रदलाम्राध्यानसंमीर्लितेक्षणम् ॥ ४ ॥ आचार्यःकारयेदेवंचित्रेवावास्तुकर्मणि ॥ पाटलवर्णः ॥ १ ॥ ४ अथ लोकपालब्रह्मध्यानम्पद्मपत्रासनस्थश्चब्रह्माकार्यश्चतुर्मुखः ॥ आदित्यवर्णोधर्मज्ञस्साक्षमूत्रधरस्तथा ॥१॥ रूपंपूर्वोदितंकार्येसर्वमन्यज्जगत्पतेः॥पाटलवर्णः ॥ १॥ ९ अर्थ प्रजापतित्रह्मध्यानम्हंसयानेनकर्तव्येोनचकार्यश्चतुर्मुखः ॥ सावित्रीतस्यकर्तव्यावामेोत्संगगताशुा ॥१॥ ब्रह्मोक्तंपरमंरूपंसर्वकार्यप्रजापतेः॥पाटलवर्ण: ॥१॥ ६ अथ विधिब्रह्मध्यानम्-- विश्वकर्मातुकर्तव्यस्सूर्यरूपधरःप्रभुः ॥ द्विभुजोदरापाणिश्रतेजोमू र्तिधरोमहान् ॥ १ ॥ पाटलवर्णः ॥ १ ॥ ७ अर्थ विश्वकर्मत्रह्मध्यानम्चतुर्वक्रश्चतुष्पादश्चतुर्बाहुःसितांबरः ॥ सर्वाभरणवाञ्छांतोधर्मकार्यविदव्ययः ॥ १ ॥। दक्षिणेचाक्षमालाँद्धार्नवामेतुपुस्तकम् ॥ मूर्तमाव्यवसायस्तुकार्योदक्षिणभागतः ॥ २ ॥ घामभागगतंकार्यमुखंपरमरुपवित्॥कार्योपद्माकरौमूर्धिविन्यस्तैोचतथातयोः ३पाटलवर्ण:॥२॥५॥ अथ नवप्रजेश्वराणांनामानि-(स्कॉंदे लक्ष्मीनारायणसंहिताग्रागू) मरीचिरुत्वंगिराश्चात्रिःपुलस्त्यःःपुलहःक्रतुः ॥ कर्दमःकश्यपोदक्षोर्नयै तेन्द्रश्नः ॥ १ ॥ ९ ॥ " " ८तवादी मरीचियानम् आर्यप्रजेत् क्रंनौमिधझमानससंभवम्॥अक्षसक्कुंडिकापार्णिजटावल्क लपिनम् ॥१॥कनकाचलर्सकार्शजपंतंभणपंपरमू॥कनकवर्णः ॥ १ ॥ भूपतम ९ अर्थ अंगिरोध्यानमू- 幼 कपिमांगिरसंबंदेिविपुंड्रांकेितमस्तकम् ॥ अक्षस्रक्कुंडिकाहस्तंभनेशंकनकप्रभम् ॥ १ ॥ कनकवर्णः |ll १ ॥ sees