पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्रप्र० २ ३ १८ २९ २४ १९ ४ ए॒तं ते॑ देव सवितर्य॒ज्ञं स॒तत्ते॑ रुद्राव॒सं तेन॑ ए॒त्रसंघ पर ते ए॒ता अ॑र्षन्ति॒ हृत्समुद्रात् १७ ए॒ता उ॑ वः सु॒भगा॑ वि॒श्व एत ऐन्द्रामा रूपा ए॒ताव॑दु॒पं य॒ज्ञस्य॒ ए॒तावा॑नस्य महि॒मातो ए॒दम॑गन्म देव॒यज॑नं ए॒धो॑स्यै॒धिषी॒महि॑ स॒मिद॑सि॒ २० ए॒धो॑स्येधिष॒महि॑ स॒मि ३८ ए॒ना विश्वा॑न्य॒र्य आ ए॒ना वो॑ अ॒भि नम॑स॒ो ए॒भिनो॑ अ॒र्कैभवानो एव॒श्छन्द्रो वरि॑व॒श्छन्द॑ः ए॒वेदिन्द्रं॒ वृष॑ण॒ वज्र॑बाहुं ए॒ष छार्ग: पुरो अश्वे॑न ए॒ष ते॑ गाय॒त्रो भाग इत ए॒ष ते निर्ऋते भागस्तं ए॒ष ते रुद्र भागः ए॒ष वः स्तोम मरुत ए॒षस्य वाजी पूर्णि ए॒ष ते॑ अग्ने॑ स॒मित्या॒ एषा ते शुक्र तनूः ए॒षा वः सा स॒त्या संवा ए॒षो ह॑ दे॒वः प्र॒दिशो एह्य॒षु ब्रवा॑णि॒ तेऽन॑ नु पेन्द्र प्रा॒णो अने॑ अझै ओ. ओज॑श्च मे॒ सह॑श्च म ओमा॑श्चर्षणी ओष॑धयः॒ प्रति॑गृभ्ण ओष॑धयः॒ सम॑वदन्त॒ ओष॑धीः प्रति॑िमोदध्वं ओष॑धीरत मातरः क. ककुभरू॒पं वृ॑ष॒भस्य॑ कत्य॑स्य वि॒ष्टाः कत्य॒क्षरो क॒दाच॒न प्रयु॑च्छस्यु॒भे कदाचन स्तरीरसि अ० कं० मन्त्रप्र० १२ क॒दाच॒न स्तरीर॑सि॒नेन्द्र ५९ ६१ कन्या इव वह॒तुमेत॒वा उ॑ कर्या नश्चि॒त्र आहु॑वदूती ९३ कर्या नश्चित्र आव का त्वं न॑ ज॒स्याभिप्र कल्प॑न्तां ते दिश॒स्तुभ्य ३१ | क॒व॒ष्यो न व्यत्र॑स्वतीर॒ कस्त्वा युनक्ति॒ सर्वा कस्त्वाऽऽच्छध॑ति॒ कस्वा ३ १ २३ | कस्त्वा॑ स॒त्यो मदा॑म २५ | कस्त्वा॑ स॒त्यो मदा॑नां॒ स्वा॒ विमु॑ति॒ स का ईमरे पिशंगला का काण्डकाण्डात्म॒रोह॑न्ति॒ का व जिघर्मि मन॑सा कान्य॑योराजाने॑षु॒ क्रत्वा २६ काम कामदुघे धुक्ष्व २४ | काय स्वाहा कस्मै स्वाहा कारिसि ३५ समुद्रस्य त्वा ४८ का स्वि॑िदासीत्पूर्वचि॑ित्तिः का स्विदासीत्पूर्वचित्तिः १४ किस्चिदासीदधि॒ष्ठान॑ १४ | किस्विद्वनं क उ स १७ | किस्ख़त्सूर्य॑समं ज्योति॒ः १५ ३२ १५ ४६ ४ २० ५४ २५ ४ ९ ३ ९ २ ४ ९ ३२ २६ ५ ८ " ६ २० ७ १२ | कुकुटोसि॒ मधु॑जिह्व ४ | कुत॒स्त्वमि॑न्द्र॒ माहि॑न॒ः १३ | कुम्भो व॑नि॒ष्टुर्ज॑नि॒ता कुर्वन्ने॒वेह॒ कर्माणि जि कुलायन घृ॒तव॑ कुत्रद॒ङ्ग यव॑मन्तो य कुविद॒ङ्ग यव॑न्तो॒ य | कुविद॒ङ्ग यव॑मन्तो॒ यव॑ ३ 'सभाष्यशुक्लयजुर्वेदपरिशिष्टेषु कृणुष्व पाजः प्रसि॑ति॒ न कृष्णग्रवा आया: कृष्णग्रवा आने॒या बभ्र अ कृष्णग्रीवा आने॒या कृष्णा भौमा धूम्रा कृष्णो॑स्य खरे॒ष्ठोऽमये॑ के॒तुं कृ॒ण्वन॑के॒तवे पेश 6 २३ केष्व॒न्तः पुरु॑ष॒ आवि॑वेश ३ को अ॒स्य वे॑द॒ भुव॑नस्य ३ ३४ | seen ८ i ११ १२ ९६ १२ १२ ७८ ४९ ५७ अ० कं० ८ १७ २७ ३६ २० 9 २३ १२ २२ ४० ५ २ २३ ६ २३ २३ १७ २३ १ ३३ १९ ४० २३ १३ मन्त्रप्र० २ कोsसि कत॒मोऽसि॒ कस्ता॑सि॒ ७ २३ ९७ कर्कोऽसि कत॒मोऽसि॒ कस् २० ३९ कः स्विदेकाकी च॑रति ४ कः स्वदेकी चरति क्रम॑ध्वम॒ग्नि क्र॒व्याद॑म॒ग्निं प्रहि॑णोमि ६० क्ष॒त्रस्य॑ वा पु॒रस्ता॑य॒ ९ ६ २४ २४ २४ ७ २ २९ २३ २३ क्षत्रस्य॒ नरसि क्षत्र क्ष॒त्रस्योल्य॑मसि क्ष॒त्रस्य क्ष॒त्रेणा॑मे॒ स्वायुः स क्षप रोज मा F २० | खड्डो वैश्वदे॒वः श्वा॑ २३ ६ कृष्णः धर्म॑ते॒ पुरी॑षं तेन॒ १४ घृतं घृतपावनः पिबत ९ घृ॒तं मि॑िमिझे घृ॒तम॑स्य॒ १० घृ॒तव॑ती भुव॑नानामभि १ घृताची स्थो धुर्यो पात ३७ घृताच्य॑सि जुहूर्नाना ५१ घृ॒तेन सीना मधुना स ५९ | घृतेनाको पशुस्येथां ७ ४८ | तेना॒ाअन्सं प॒थो देव घ. अ० कं० २३ १७ ३८ २० ग. ७२ ७२ २० गुणानां॑ त्वा गुणप॑ति ग॒न्ध॒र्वस्वा॑ वि॒श्वाव॑सुः गर्भो अ॒स्योष॑धीनां॒ां गर्भो ११ गर्भो दे॒वानां॑ पि॒ता म॑ २८ ५३ गा॒ाय॒ज्ञं छन्दो॑सि॒ त्रैष्टुभ १८ | गा॒ाय॒त्री त्रि॒ष्टुब्जग॑त्यनु २० गा॒ाय॒त्रेण॑ वा इन्द॑सा॒ ४७ गाव उपा॑वताव॒तं मही १६ गाव उपा॑वताव॒तं म॒ही २७ | गृहा मा बिभी मा ३ ८७ गोत्र॒भिदं॑ गोविदुं वज्र॑बाहुं १७ २ गोभर्न सोम॑मश्विना २ गोम॑दुपुर्णास॒त्यवा॑ २० ६ ग्रहा॑ ऊर्जाहु॒तय॒ो व्यन्तो ३२ ग्रीष्मेण॑ ऋ॒तुना॑ दे॒वा ३८ ९ १० २७ १५ ३७ G N N N २४ ४० ३८ 9 २९ २३ १९ ३ ९ ४५ ९ ६५ ६ १९ 9 ८ ३४ 5 १४ ६ २७ १९ ७१ ४१ ३८ ४ २४ ८८ ४५ २ १९ २ ६ ६ ११