पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ० कं० ९ १७ ८६ मन्त्रप्र० मत्रप्र० उ॒ग्रं लोहि॑तेन मि॒त्र उम॑श्च भीमश्च॒ ध्वान्तश्च॒ उपप्र॒यन्तो भध्व॒रं मधु॑ उप प्रागत्पर॒मं यत्स॒ध भीमश्च॒ ध्वान्तश्च ३९ उग्रा घूिना मृध इन्द्रा ३३ उ॒च्चा ते॑ जातमन्ध॑सो उच्छुष्मा॒ ओष॑धीनां॒ां उ॒प॒ प्रागा॑त्सु॒मन्मे॑ऽधाय॒ २५ ६१ उपया॒ाम गृ॑हीतोऽस्य॒न्तये॑च्छ ७ २६ १६ उपया॒ामगृ॑हीतोऽस्यामय॒णो ८२ उपया॒ामगृ॑हीतोसीन्द्रा॑य त्वा॒ ७ १२ उ॒त नो॑नो॒ऽहि॑र्बुभ्यः॒ः स॑णोतु ३४ ५३ उपयामगृ॑हीतोसि वोसि ७ उ॒त स्मा॑य॒ द्रव॑तस्तुर उ॒तेदानीं भगवन्तः स्याम उत्क्रम मह॒ते सौभ॑गाय॒ उत्त॒नाया॒मव॑भरा चि उ॒तो उत्तिष्ठ ब्रह्मणस्पते देव उ॒त्थाय॑ बृह॒ती भ॒वोढुं १३ १० उत्स॑क्थ्य॒ा अव॑मु॒दं धे॑हि॒ उ॒त्स॒देभ्य॑ः कुब्ज॑ प्र॒मुदे॑ उमीद्रविणो॒दा वाज्यव ११ उद॑मे तिष्ठ॒ प्रत्यात॑नु॒ष्व॒ उदी॑च॒मारौहानुष्टु उमर उत्प उदु॑ तिष्ठ स्वध्व॒रावा॑नो उत्त॒मं व॑रुण॒पाश॑म॒स्मत् उदु॒ स्यं जा॒तवे॑दसं दे॒वं उदु॒ त्य॑ आ॒तवे॑दसं दे॒वं उदु॒ स्य॑ जा॒तवे॑दसं दे॒वं उदु॑ त्वा॒ विश्वे॑दे॒वा उदु॑ वा॒ विश्वे॑दे॒वा अत्रे॒ उन॑मु॒त्त॒रां या उदे॑षां बाहू अंतर॒मुद्ध उभं च॑ निग्राभं च॒ उद्धव॑स्तानान्तरि॑क्षं ३४ २१ ३४ १४ ८ ३९ ३४ ५६ ८ ९ १५ | उ॒प॒यामगृ॑हीतोऽसि॒ मध॑वे ३७ उ॒पया॒मगृ॑हीतोऽस्यादि॒त्ये उ॒पामगृ॑हीतोऽसि सावि उ॒पामगृ॑हीतोऽसि सुप्र उ॒पामगृ॑हीतोऽसि॒ बृहु उपया॒ामगृ॑हीतोऽसि॒ हरि॑ ६४ | उपया॒मगृ॑हीतोऽस्य॒मये॑ २१ उप॒या॒मगृ॑हीतोऽस्याश्चि॒ १० उ॒पया॒मगृ॑हीतोऽस्यश्वि २२ उप॒या॒ामगृ॑हीतोऽसि प्र॒जा २३ १२ | उ॒पामगृ॑हीतोऽसि प्र॒जा २३ १३ | उप॒ प्राग॒ाच्छस॑न॑ वा॒ाज्य २९ ८ २३ १९ २० ११ १२ ८ ३३ १२ १७ ४९ ४१ १२ मन्त्राणामकारादिवर्णक्रमकोशः ३५ ३८ । अ० कं० ३ २९ २४ ऊर्क् च॑ मे सू॒नृता॑ च मे॒ ३० ऊंगैस्याङ्गिर॒स्यूर्णन्नदा ४ ऊर्ज॒ वह॑न्तीर॒मृत॑ घृतं ऊर्जा नपाजातवेदः २० र्ण ११ २३ २७ ऊर्जों नपा॑त्॒रस हिनायु २७ पु॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये ऊ॒र्ध्वमे॑न॒मुच्छ्रयताद्वरौ ऊ॒र्ध्वा अ॑स्य स॒मिध ऊ॒र्ध्वामारोह कस्व मैमुच्छ्रय ऊ॒र्ध्वो भ॑व॒ प्रति॑वि॒ष्या ३१ | उप॒ावीर॒स्युप॑ दे॒वान्दैवी ५३ उपस्मै गायता नरः पर्व ५० उ॒भा पि॑बतमश्विनो॒भा ८२ | उ॒भाभ्यां देव सवितः ६४ उभा कोमिन्द्रानी आहु उभे सुश्चन्द्र सर्पिषो गुरु विष्णो विभोर उ॒रु विष्णो विस्वोरु उ॒शन्त॑स्त्वा॒ा निर्धी उ॒शिक्त्वं देव सोमानेः २० २१ उ॒शिक्पा॑व॒को अ॑र॒तिः २७ १० उ॒शिगसि क॒विरारिरसि १४ उप॒स्तनमाभ॑रा॒स्मभ्यं २४ | उ॒षास॒ानक॑मश्विना ६ उषासानका बृह॒ती बृह ४ उ॒षे य॒ह्वी सुपेश॑सा॒ा दुखावेतं धूर्षाही युज्येयो ७७ २७ ४२ १७ २४ उषय मघव॒न्नायु॑ध॒न्यु उश॒त ऋ॑ष॒भो वा॑म॒नः उद्बुध्यस्वाने॒ प्रति॑जागृहि १५ ५४ उभ्यस्वने॒ प्रति॑जागृहि १८ ६१ उद्व॒यं तम॑स॒स्परि॒ स्तु॒ः उद्व॒यं तम॑स॒स्परि॒ स्तु॒ः उद्व॒यं तम॑स॒स्परि॒ स्थुः उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ उप॒ज्मनुप॑ त॒से उप॑ त्वाने ह॒विष्म॑तीर्घृता ३ उप॑ नः सूनवो गिरः शृ॒ण्व ३३ ८० म० उ० ४१ २ उप॑हूतो॒ द्यौष्पि॒तोप॒ मा॑ उप॒हुरे गिरीणाधू संग॒मे २६ ३१ उपाव॑सृज॒ त्मन्या॑ समु॒ञ्ज २९ ४१ ८ ८ उप॑श्वासय पृथि॒वीमु॒त द्यां २९ उप॑हूता इ॒ह गाव उपे उप॑हू॒ताः पि॒तर॑ः स॒ोम्यास १९ ३ ६ ३३ ५ १९ ८ १२ ५ २० २० २२ २५ ३० २ ७ ४ ८ ६२ २८ १९ ४३ ३ ९ ४७ ८ ऋक्स॒ामयोः शिल्पै स्थ ऋच॒ वच॑ प्रपद्ये मो ३३ ऋ॒चे त्वा॑ रु॒चे त्वा॑ भा॒से २ ४ २३ ५५ ४७ ५७ ११ १५ ३५ ७ ४३ मन्त्रप्र० ७० ५० २४ अ० एकेया च दशभिश्र एकया स्तुवत प्रजा ४ ३६ १३ ऋच॒ो नामा॑स्मि॒ यज॑ष १८ ॠवैध ५ १८ ९ ४ १० २ ३४ १२ १०८ कं० [१०] १४ २३ २६ १३ १७ ९ १८ १७ ८३ ऋते॒ परि॑वृध॒ नोश्मा॑ २९ ऋ॒तं च॑ मे॒मृत॑ च मे ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒ ऋ॒तये॑ स्ते॒नस॑द॒यं वैरह ऋ॒तव॑स्त ऋतुथा प ऋ॒तव॑स्ते य॒ज्ञं वित॑न्वन्तु ऋ॒तवः॑ स्थ ऋता॒वृधः॑ ऋ॒तश्च॑ स॒त्यश्च॑ ध्रुवश्च॑ ऋतस॒त्यमृतस॒त्यं ऋ॒तावा॑नं महि॒षं वि॒श्व ऋ॒तावा॑नं वैश्वान॒रमु॒तस्य॒ २६ ऋ॒ाषाङ्कृतधा॑मा॒ग्निम॑न्ध॒वः॑ः १८ ऋ॒तु॒थेन्द्र॒ो वन॒स्पति॑ ऋष॑मि॒त्या स मसैः १० १४ ३ ४७ १२ १११ २० ६५ ३३ ८७ २७ १४ २८ ३२ एक॒स्त्वष्टुरश्व॑स्या विशस्ता २५ ४२ ३४ एक॑स्मै॒ स्वाहा द्वाभ्या ६१ | एक च मे ति॒स्त्रश्च॑ मे ४१ एज॑तु॒ दश॑मास्य॒ो गर्भो १७ एण्य मण्डूको मूर्तिका २४ २२ १८ २४ ८ २८ ३३ ए॒तं जा॑ानीय पर्मे ६०