पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रायः । अभिरक्षति त्मना आत्मनैव जगत् । 'मन्त्रेष्वाड्यादेरात्मनः' इत्याकारलोपः। यश्च प्रजाः पुपोष पोषयति शीतोष्णवर्षैः । यश्च पुरुधा विराजति बहुधा च दीप्यति अग्निविद्युन्नक्षत्रादिरूपैः । स विभ्राट् विविधं भ्राजते इति विभ्राट् सूर्यः । बृहत् महत् पिबतु सोम्यं सोममयं मधु । किं कुर्वन् । आयुः जीवनम् दधत् स्थापयन् यज्ञपतौ यजमाने । अविह्रुतम् अनवखण्डितम् । 'ह्वृ कौटिल्ये' । 'ह्वुह्वरेश्छन्दसि' इति ह्रुआदेशः ॥ ३०॥
म० अथ तृतीयमहः सूर्यस्तुत् । तथाच श्रुतिः 'सूर्यस्तदुक्थ्यस्तृतीयमहर्भवति तस्य सौर्या ग्रहा भवन्ति सौर्यः पुरोरुचः सर्व सौर्यमसदिति' ( १३ । ७।१।५) । चतुर्दश पुरोरुचस्तिस्रः प्रतीकोक्ताः । एवं सप्तदश ऋचः सूर्यस्तुत्संज्ञे उक्थ्यसंस्थे सर्वमेधस्य तृतीयेऽहनि । ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां पूर्वोक्तक्रमेण ग्रहणमन्त्रा बोध्याः । विभ्रादृष्टा जगती ऐन्द्रवायवपुरोरुक् । विविधं भ्राजते विभ्राट् सूर्यः सोम्यं सोमरूपं हविः पिबतु । कीदृशं सोम्यम् । बृहत् महत् मधु मधुरखादम् । यः सूर्यः त्मना आत्मना प्रजाः अभिरक्षति पालयति पुपोष पुष्णाति च । पुरुधा बहुधा विराजति च शोभते । कीदृशः । यज्ञपतौ यजमाने अविहृतमखण्डितमायुः दधत् स्थापयन् । वातजूतः वातेन प्रेरितः । वातेन प्रेरितं रविमण्डलं भ्रमतीति प्रसिद्धिः । त्मना 'मन्त्रेष्वाड्यादेरात्मनः' (पा० ६ । ४ । १४१) इत्याकारलोपः । 'ढ कौटिल्ये' 'हुहरेश्छन्दसि' ( पा० ७ । २।३१ ) इति हु आदेशः॥ ३० ॥

एकत्रिंशी।
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॒ᳪ स्वाहा ।। ३१ ।।
उ० उदुत्यमिति व्याख्यातम् ॥ ३१ ॥
म० ऐन्द्रवायवस्य द्वितीया पुरोरुक् । व्याख्याता (७ ।४१) ॥ ३१ ॥

द्वात्रिंशी।
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒२।। अनु॑ । त्वं व॑रुण॒ पश्य॑सि ।। ३२ ।।
उ० येना पावक । द्वे गायव्यौ सर्वमेधाग्निश्चीयते तेन रूपेण । आत्मानं संपाद्य क्षिप्रं यजमानो मोक्षं प्राप्नोति तदिह प्रार्थ्यते । येन हे पावक पावयितः, येन चक्षसा दर्शनेन । भुरण्यन्तम् जनान् अनु । शकुनिः क्षिप्रपाती भुरण्युरित्यभिधीयते । सर्वमेधयाजिनो जनान् अनुभुरण्यन्तम् पक्षिरूपेणात्मानं संपाद्य क्षिप्रं गच्छन्तमित्यर्थः । त्वं हे वरुण सूर्य, पश्यसि । तदोध्याहारेण वाक्यपरिपूर्तिः। येन जनान् अनु भुरण्यतः पश्येति ॥ ३२ ॥
म० प्रस्कण्वदृष्टा गायत्री मैत्रावरुणपुरोरुक् । सर्वमेधे पक्षाकारेणाग्निश्चीयते तद्रूपमात्मानं संपाद्य मुक्तिमाप्नोति तदत्र प्रार्थ्यते । हे पावक शोधक, येन चक्षसा दर्शनेन त्वं भुरण्यन्तमनुपश्यसि । क्षिप्रपाती पक्षी भुरण्युः । भुरण्युमात्मानं करोति भुरण्यति भुरण्यतीति भुरण्यन् तम् । क्विबन्तात् शतृप्रत्ययः । सर्वमेधयाजिनं भुरण्युपक्षिरूपमात्मानं कृत्वा स्वर्गच्छन्तं येन चक्षसानुपश्यसीत्यर्थः । तेन चक्षसा जनानस्मानपि भुरण्यतः हे वरुण, त्वं पश्य । वरुणः सूर्यः ॥ ३२ ॥

त्रयस्त्रिंशी।
दैव्या॑वध्वर्यू॒ आ ग॑त॒ᳪ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञᳪ सम॑ञ्जाथे ।
तं प्र॒त्नथा॒ऽयं वे॒नश्चि॒त्रं दे॒वाना॑म् ।। ३३ ।।
उ० दैव्यावध्वर्यू । हे दैव्यावध्वर्यू अध्वरस्य नेतारौ | इह आगतम् आगच्छतम् आगमनं कुरुतम् । रथेन सूर्यत्वचा सूर्यस्येव त्वक् यस्य स सूर्यत्वक् तेन सूर्यत्वचा । मध्वा मधुस्वादुना हविषा सोमपुरोडाशेन दध्यादिना । यज्ञं समञ्जाथे समाप्तमिति साधुरूपं समंजयतम् । प्रभूतानि हवींषि कुरुतमित्यर्थः । तं प्रत्नथाऽयं वेनश्चित्रं देवानामिति तिस्रः प्रतीकोक्ताः ॥ ३३ ॥
म० आश्विनपुरोरुक् गायत्रो । देवानामिमौ दैव्यौ हे दैव्यावध्वर्यू अश्विनौ, युवां रथेन आगतमागच्छतम् । शपो लुक् । कीदृशेन रथेन । सूर्यत्वचा सूर्यस्येव त्वक् कान्तिर्यस्य तेन । एत्य मध्वा मधुरेण हविषा सोमपुरोडाशदध्यादिना यज्ञं समञ्जाथे युवां संम्रक्षयतम् । बहूनि हवींषि कुरुतमित्यर्थः । तं प्रत्नथा ( ७ । १२ ) अयं वेनः ( ७ । १६) चित्रं देवानाम् (७ । ४२ ) तिस्रः प्रतीकोक्ताः । आद्ये द्वे शुक्रमन्थिपुरोरुचौ तृतीयाग्रयणस्य ॥ ३३ ॥

चतुस्त्रिंशी। |
आ न॒ इडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।
अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ।। ३४ ।।
उ० आ नः त्रिष्टुप् । द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । अपि यथा येन प्रकारेण । हे देवाः, युवानः सर्वकर्मक्षमा अविपरिणामिनो वा मत्सथ माद्यथ तृप्यथ नः अस्माकं गृहे । विश्वं जगदुद्धराम इति कृत्वा अभिपित्वे अभिपतनकाले प्राप्ते । मनीषा मनीषयेति विभक्तिव्यत्ययः । मनस इच्छया । अपि तथा तेन प्रकारेण माद्यत यथेष्टम् । नः अस्माकं विदथे यज्ञे इडाभिः करणभूतैः । सुशस्ति अविभक्तिको निर्देशः । सुशस्तिभिश्च शोभनैः शंसनैश्च करणभूतैः । विश्वानरः आ एतु सविता च देवः आ एतु ॥ ३४ ॥
म० अगस्त्यदृष्टा त्रिष्टुप् ध्रुवपुरोरुक् । विश्वानरो विश्वनर