पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

च छन्दः इन्द्रियं वीर्यं च त्रिवत्सं च गां वय आयुश्च इन्द्रे दधत् धारयन् । प्रयाजदेवता चेज्यमाना इन्द्रेण सह वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज । ननु प्रयाजदेवताया अत्राधिकरणभावः केवलमुपलभ्यते नतु देवतात्वमिति यश्चोदयेत् तं प्रत्याह । इत्थंभूतमेव बर्हिषो देवतात्वमित्यदोषः । तथा द्वारामपि देवतात्वम् ॥ २७ ॥
म० शक्वरी । होता वयोधसमिन्द्रं यजतु । कीदृशम् । सुबर्हिषं शोभनं बर्हिः प्रयाजदेवता यस्य तम् । पूषण्वन्तम् पूषास्यास्ति पूषण्वांस्तं पूष्णा युक्तम् । अमर्त्यममरणधर्माणम् । प्रिये रुचिते अमृता अमृते अनश्वरे बर्हिषि सीदन्तं तिष्ठन्तम् । किं कुर्वन् । बृहतीं छन्दः इन्द्रियम् त्रिवत्सं गां वयश्चेन्द्रे दधत् । वत्सः संवत्सरः त्रयो वत्सा यस्य त्रिवत्सो गौः त्रिवर्षो वृषः । स वेतु ॥ २७ ॥

अष्टाविंशी।
होता॑ यक्ष॒द्व्यच॑स्वतीः सुप्राय॒णा ऋ॑ता॒वृधो॒ द्वारो॑ दे॒वीर्हि॑र॒ण्ययी॑र्ब्र॒ह्माण॒मिन्द्रं॑ वयो॒धस॑म् ।
प॒ङ्क्तिं छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाहं॒ गां वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। २८ ।।
उ० होता यक्षद्व्यचस्वतीः । दैव्यो होता यजतु व्यचस्वतीर्व्यञ्चनवतीर्गमनवतीः । सुप्रायणाः साधुप्रगमनाः । ऋतावृधः सत्यवृधो वा यज्ञवृधो वा । द्वारः यज्ञगृहद्वारः। द्वितीयाबहुवचनान्तान्येतानि पदानि । देवीर्यज्ञफलदात्रीः हिरण्ययीः अविनाशिनीः । तथा । ब्रह्माणं परिवृढम् इन्द्रं । वयोधसम् आयुषो धारयितारं च यजतु पङ्क्तिं च छन्दः । इहेत्यभिनयदर्शनम् । इहास्मिन्निन्द्रे इन्द्रियं वीर्यं च तुर्यवाहं गां च आयुश्च दधत् धारयन् । सेन्द्रा द्वारश्चेज्यमाना व्यन्तु पिबन्तु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ २८ ॥
म० अतिशक्वरी । होता द्वारो देवीः ब्रह्माणं परिवृढं वयोधसमिन्द्रं च यजतु । कीदृशीर्द्वारः । व्यचस्वतीः व्यचो व्यञ्चनं गमनावकाशो विद्यते यासु ताः । अतएव सुप्रायणाः शोभनं प्रकर्षेणायनं गमनं यासु ताः । ऋतवृधः सत्यस्य वर्धयित्रीः । हिरण्ययीः हिरण्मयीः दृढाः । किं कुर्वन् । पङ्क्तिं छन्दः इन्द्रियम् तुर्यवाहं गाम् वयश्च इह इन्द्रे दधत् । सार्धत्रिवर्षो गोस्तुर्यवाट् तुर्यं चतुर्थं वर्षं वहतीति ॥ २८ ॥

एकोनत्रिंशी।
होता॑ यक्षत्सु॒पेश॑सा सुशि॒ल्पे बृ॑ह॒ती उ॒भे नक्तो॒षासा॒ न द॑र्श॒ते विश्व॒मिन्द्रं॑ वयो॒धस॑म् ।
त्रि॒ष्टुभं॒ छन्द॑ इ॒हेन्द्रि॒यं प॑ष्ठ॒वाहं॒ गां वयो॒ दध॑द्वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।। २९ ।।
उ० होता यक्षत्सुपेशसा । दैव्यो होता यजतु सुपेशसा सुपेशसौ । पेश इति रूपनाम । सुरूपे सुशिल्पे । 'यद्वै प्रतिरूपं तच्छिल्पम्' अन्योन्यं प्रतिरूपे । बृहती महत्यौ उभे नक्तोषासा न । समुच्चयार्थीयो नकारः। उभे अपि नक्तोषसौ। नक्ता रात्रिः उषाश्च रात्रेरपरकालः । दर्शते दर्शनीये । विश्वं सर्वात्मकमिन्द्रं वयोधसम् आयुषो धारयितारं च यजतु । किं कुर्वन् यजतु । त्रिष्टुभं च छन्दः इह इन्द्रे इन्द्रियं च वीर्यं पष्ठवाहं गां च वय आयुश्च दधत् धारयन् । नक्तोषासौ सेन्द्रे चेज्यमाने वीतां पिबतामाज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ २९॥
म० अतिशक्वरी । होता उभे नक्तोषासा नकोषसौ विश्वं सर्वात्मकं वयोधसमिन्द्रं च यजतु । नक्ता रात्रिः उषा रात्रेरपरभागः । नकारश्चार्थः । कीदृश्यौ नक्तोषसौ। सुपेशसा सुपेशसौ पेशः रूपनाम । शोभनं पेशो ययोस्ते सुरूपे । | सुशिल्पे 'यद्वै प्रतिरूपं तच्छिल्पं' इति श्रुतेः । सुष्ठु शिल्पं ययोस्ते अन्योन्यं प्रतिरूपे । बृहती बृहत्यौ । दर्शते दर्शनीये । | दृशेरतच् प्रत्ययः । किं कुर्वन् । त्रिष्टुभं छन्दः इन्द्रियम् पष्ठवाहं गाम् वयश्च इहेन्द्रे दधत् । ते वीतां पिबताम् ॥ २९ ॥

त्रिंशी।
होता॑ यक्ष॒त्प्रचे॑तसा दे॒वाना॑मुत्त॒मं यशो॒ होता॑रा दैव्या क॒वी स॒युजेन्द्रं॑ वयो॒धस॑म् ।
जग॑तीं॒ छन्द॑ इन्द्रि॒यम॑न॒ड्वाहं॒ गां वयो॒ दध॑द्वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।। ३० ।।
उ० होता यक्षत्प्रचेतसा । दैव्यो होता यजतु । प्रचेतसा प्रकृष्टज्ञानौ । यौ च देवानामुत्तमं यशः । यशः पुञ्जीकृतये होतारौ दैव्यौ । अयं चाग्निरसौ च मध्यमः । कवी क्रान्तदर्शनौ । सयुजा सहयोगिनौ । इन्द्रं च वयोधसम् आयुषो धारयितारम् । किंकुर्वन् दैव्यो होता यजतु । जगतीं छन्दः इन्द्रियं वीर्यं च । अनड्वाहं च गां वयः आयुश्च इन्द्रे दधत् धारयन् । तौ च दैव्यौ होतारौ सेन्द्रावीज्यमानौ वीतां पिबतामाज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ ३० ॥
म० एकाधिका शक्वरी । होता दैव्यौ होतारौ वयोधसमिन्द्रं च यजतु । अयं चाग्निरसौ च मध्यम इति । होतारौ कीदृशौ । प्रचेतसा प्रकृष्टं चेतो ययोस्तौ प्रचेतसौ । देवानामुत्तमं यशः पुञ्जीकृतदेवयशोरूपौ । कवी क्रान्तदर्शनौ । सयुजा सह युङ्क्तस्तौ समानयोगौ । किं कुर्वन् । जगतीं छन्दः इन्द्रियम् अनड्वाहं गाम् वयश्च इन्द्रे दधत् । अनः शकटं वहतीत्यनड्वान् शकटक्षमो वृषः तौ वीताम् ॥ ३०॥

एकत्रिंशी।
होता॑ यक्ष॒त्पेश॑स्वतीस्ति॒स्रो दे॒वीर्हि॑र॒ण्ययी॒र्भार॑तीर्बृह॒तीर्म॒हीः पति॒मिन्द्रं॑ वयो॒धस॑म् ।
वि॒राजं॒ छन्द॑ इ॒हेन्द्रि॒यं धे॒नुं गां न वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३१ ।।