पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लिप्तं लग्नमस्ति । यच्च हस्तयोः शमितुः रिप्तम् । यच्च नखेषु रिप्तम् सर्वा ता ते अपि देवेष्वस्तु इति व्याख्यातम् ॥३२॥
म० मक्षिका अश्वस्य क्रविषः क्रविः यदाश भक्षितवती । अश्नातेर्लिट् क्रविषः इति कर्मणि षष्ठी । वाथवा यत् मांसं स्वरौ पश्वञ्जनकाले रिप्तं लिप्तमस्ति 'स्वरुणा पशुमनक्ति' इति श्रुतेः । यत् स्वधितौ शासे लिप्तमस्ति छेदनकालेऽवदानकाले च । यच्च शमितुर्हस्तयोः लिप्तं यच्च शमितुर्नखेषु लिप्तम् हे अश्व, सर्वा ता सर्वाणि तानि अपि देवेषु अस्तु भवन्तु । वचनव्यत्ययः । सर्व त्वदीयं देवभोग्यं भवतु ॥ ३२ ॥

त्रयस्त्रिंशी।
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ ।
सु॒कृ॒ता तच्छ॑मि॒तार॑: कृण्वन्तू॒त मेध॑ᳪ शृत॒पाकं॑ पचन्तु ।। ३३ ।।
उ० यदूवध्यम् यत् ऊवध्यम् । भक्षितमपरिणतमामाशयस्थमूवध्यमुच्यते । उदरस्य अयुतं पृथग्भूतम् अपवाति गन्धायते । यश्च आमस्य अपक्वस्य क्रविषः मांसस्य गन्धः अस्ति विद्यते । सुकृता तच्छमितारः कृण्वन्तु । तत्सर्वं शमितारः विशसनकर्तारः सुकृतानि सुसंस्कृतानि दोषरहितानि कुर्वन्तु । उत अपिच मेधं मेध्यं यज्ञार्हम् । शृतपाकं देवयोग्यपाकं पचतु । अतिपक्वमीषत्पक्वं च मा कुर्वन्त्वित्यर्थः ॥ ३३ ॥
म० उदरस्य ऊवध्यमीषज्जीर्णतृणपुरीषं यत् अपवाति अपगच्छति । भक्षितमपक्वमामाशयस्थमूवध्यमुच्यते । आमस्यापक्वस्य क्रविषो मांसस्य यो गन्धो लेशोऽस्ति शमितारः विशसितारः तत्सर्वं सुकृता सुकृतं सुसंस्कृतं कृण्वन्तु कुर्वन्तु । उतापि च मेधं मेध्यमश्वं शृतपाकं यथा पचन्तु शृतो देवयोग्यो जातः पाको यस्मिन् कर्मणि तथा पचन्तु । अतिपक्वमीषत्पक्वं च मा कुर्वन्त्वित्यर्थः ॥ ३३ ॥

चतुस्त्रिंशी।
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति ।
मा तद्भूम्या॒माश्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ।। ३४ ।।
उ० यत्ते । शूले सशेषश्रपणम् तदभिवदत्ययं मन्त्रः । यच्च ते तव गात्रादवयवात् अग्निना पच्यमानात् ऊष्मरूपं रसो वा अवधावति गच्छति तथा निहतस्य निःशेषेण हृतस्य यदङ्गरसरूपम् अभिशूलं शूलमभिलक्ष्य मांसादुत्कृष्टं धावति गच्छति । माश्रिषत् माश्लिषत् तदङ्गं भूम्याम् माच तृणेषु । किंतु देवेभ्यः तत् उशद्भ्यः 'वश कान्तौ' कामयमानेभ्यः रातं दानम् अस्तु ॥ ३४ ॥
म०. हे अश्व, अग्निना पच्यमानात्ते तव गात्रात् शरीरात यत् ऊष्मा रसो वा अवधावति अधस्ताद्गच्छति तथा निहतस्य निःशेषेण हतस्य यत् अङ्गं शूलमभि अवधावति शूलेन पाके क्रियमाणे यन्निर्गच्छति तन्निर्गतमूष्माङ्गादिकं भूम्यां मा आश्रिषत् भूम्याश्लिष्टं मा भूत् । श्रिषेः पुषादित्वात् च्लेरङ् । तथा तृणेषु माश्रिषत् विशसनसमये तृणलग्नं मास्तु । किं तर्हि तत्पतितं तृणलग्नं सर्वं देवेभ्यो रातं दत्तमस्तु ‘रा दाने' । कीदृशेभ्यो देवेभ्यः । उशन्ति कामयन्ते ते उशन्तः तेभ्यः हविःकामयमानेभ्यः । 'वश कान्तौ' लटः शत्रादेशः ॥ ३४ ॥

पञ्चत्रिंशी।
ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ ।
ये चार्व॑तो माᳪसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ।। ३५ ।।
उ० ये वाजिनम् । ये जनाः वाजिनमश्वं परिपश्यन्ति पक्वं सन्तम् । ये च एनमश्वम् आहुः । किमाहुः । सुरभिरयमश्वः अतो निर्हर किंचिदस्मभ्यं देहीति । इतिशब्दः प्रकारवचनः । ये च अर्वतोऽश्वस्य संबन्धिनीं मांसभिक्षाम् उपासते हुतशिष्टमांसयाञ्चां काङ्क्षते । उतो तेषाम् अपिच तेषां संबन्धिनी या अभिगूर्तिः सा नः अस्मान् इन्वतु व्याप्नोतु । यद्वा देवपरोयं मन्त्रो व्याख्येयः। ये देवाः वाजिनं परिपश्यन्ति पक्वम् कदा होष्यतीति । विलम्बं दृष्ट्वा ये च सुरभिरयमश्वोतनिर्हर निःशेषेणास्मभ्यं देहीत्याहुः । ये चार्वन्तो मांसभिक्षामुपासते लिप्सते उतो तेषामभिगूर्तिं न इन्वतु । वयं तु देवानामन्यभूता इत्यभिप्रायः ॥ ३५ ॥
म० ये जनाः पक्वं वाजिनमश्वं परिपश्यन्ति अयं पक्व इति जानन्ति । य ईम् ईमित्यव्ययं चार्थे । ये च इत्याहुः । एवं कथयन्ति । किम् । सुरभिः सुगन्धः पाको जातः अतो निर्हर अग्नेः सकाशादुत्तारयेति । ये च जनाः अर्वतोऽश्वस्य मांसभिक्षामुपासते हुतशिष्टमांसयाचनां कुर्वते । उतो अपिच तेषां पाकद्रष्ट्रादिजनानामभिगूर्तिः उद्यमो नोऽस्मानिन्वतु प्रीणातु । यद्वायं मन्त्रो देवपरो व्याख्येयः । ये देवाः पक्वं वाजिनं परिपश्यन्ति कदा होष्यतीति । ये च विलम्बं दृष्ट्वा सुरभिः पाको जातोऽस्मभ्यं निर्हर देहीत्याहुः । ये चार्वतो मांसभिक्षामुपासते मांसं याचन्ते तेषामभिगूर्तिः संकल्पोऽस्मान्प्रीणातु । सफलो भवत्वित्यर्थः ॥ ३५ ॥

षट्त्रिंशी।
यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि ।
ऊ॒ष्म॒ण्या॒पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ।। ३६ ।।
उ० यन्नीक्षणम् । यत् नीक्षणम् नितरामीक्ष्यते शृताश्च तव संबन्धिनोऽर्था इति येन दध्यादिना तत् नीक्षणम् । मांस्पचन्याः । 'मांसस्य पचि युड्धञोः' इत्यकारलोपः।