पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकपञ्चाशी।
ये न॒: पूर्वे॑ पि॒तर॑: सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।
तेभि॑र्य॒मः स॑ᳪररा॒णो ह॒वीᳪष्यु॒शन्नु॒शद्भि॑: प्रतिका॒मम॑त्तु ।। ५१ ।।

उ० ये नः पूर्वे । ये नः अस्माकं पूर्वे पितरः सोम्यासः सोमसंपादिनः तेषां पितॄणाम् अनु ऊहिरे । 'वह प्रापणे' । देवाननु प्रापितवन्तः सोमपीथं सोमपानम् । वसिष्ठाः वसिष्ठस्य बहून्यपत्यानि । वसिष्ठः पुनर्वस्तृतमः कृतास्पदो वसति । तेभिः तैर्वसिष्ठैः यमः संरराणः संप्रियमाणः हवींषि । कथंभूतो यमः। उशन् ‘वश कान्तौ' अस्य कृतसंप्रसारणस्यैतद्रूपम् । कामयमानः । कथंभूतैर्वसिष्ठैः । उशद्भिः। कथमत्तु । प्रतिकामम् यथाकामं भक्षयतु ॥ ५१ ॥
म० नोऽस्माकं ये पूर्वे पितरः सोमपीथं सोमपानमनूहिरे अनुवहन्तिस्म देवान् प्रापितवन्तः । कीदृशाः । सोम्यासः सोमसंपादिनः । वसिष्ठाः वसिष्ठस्य गोत्रापत्यानि । यमः तेभिः तैः पितृभिः संरराणः प्रीयमाणः सन् प्रतिकामं हवींषि अत्तु भक्षयतु । 'रा दाने' शानच्प्रत्ययः । कीदृशो यमः । उशन् वष्टि कामयत इत्युशन् कामयमानः । कीदृशैः तैः । उशद्भिः उशन्ति ते उशन्तः तैः कामयमानैः 'वश कान्तौ शतृप्रत्ययः ॥५१॥

द्विपञ्चाशी।
त्वᳪ सो॑म॒ प्र चि॑कितो मनी॒षा त्वᳪ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् ।
तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीरा॑: ।। ५२ ।।
उ० त्वं सोम । हे सोम, प्रचिकितः चिकित्वान् चेतनावान् प्रकर्षेण चेतनावान् विशिष्टचैतन्ययुक्तः त्वं मनीषा । मनस इच्छाविशिष्टतरा भवति यज्वनाम् । यद्वा हे सोम, त्वं प्रचिकितः । 'कित ज्ञाने' प्रकर्षेण ज्ञातासि । यावत् ज्ञातव्यम् मनीषा मनीषया स्वया प्रज्ञया । त्वं च रजिष्ठम् ऋजुतरं देवयानाख्यम् अनुनेषि अनुनयसि । पन्थां पन्थानम् । किंच । तव प्रणीती प्रणयनेन तवाभ्यनुज्ञानेन पितरः नः अस्माकम् हे इन्दो, देवेषु मध्ये रत्नं रमणीयं यज्ञफलम् अभजन्त धीराः धीमन्तः ॥५२॥
म०. त्वं मनीषा मनीषया स्वप्रज्ञया रजिष्ठमृजुतमं देवयानं पन्थां पन्थानमनुनेषि अनुनयसि प्रापयसि । मनीषा तृतीयैकवचने पूर्वसवर्णदीर्घः । अत्यन्तमृजुः रजिष्ठः 'अतिशायने तमबिष्ठनौ' (पा० ५। ३।५५) “विभाषर्जोश्छन्दसि' (पा. ६।४। १६२) इयृकारस्य र इष्ठादिषु । पन्थाम् 'अयस्मयादीनि छन्दसि' (पा० १ । ४ । २० ) इति सर्वनामस्थानेऽपि पदसंज्ञायां 'नलोपः प्रातिपदिकान्तस्य' (पा० ८ । २।७) इति नलोपे सवर्णदीर्घे पन्थानमिति रूपम् । अनुनेषि नयतेः शपि लुप्ते गुणे लटि रूपम् । कीदृशस्त्वम् । प्रचिकितः 'कित ज्ञाने' प्रकर्षेण चिकितः चेतनावान् विशिष्टचैतन्ययुतः । किंच हे इन्दो सोम, नोऽस्माकं पितरः तव प्रणीती प्रणीत्या प्रणयनेनाभ्यनुज्ञानेन देवेषु विषये रत्नं रमणीयं यज्ञफलमभजन्त सिषेविरे सोमयागेनैव स्वर्गाप्तेः । कीदृशाः पितरः । धीराः धीमन्तः यज्ञज्ञानवन्तः ॥ ५२ ॥

त्रिपञ्चाशी।
त्वया॒ हि न॑: पि॒तर॑: सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीरा॑: ।
व॒न्वन्नवा॑तः परि॒धीँ२।। रपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ।। ५३ ।।
उ० त्वया हि नः यस्मात्त्वया आश्रयभूतेन नः अस्माकं पितरः हे सोम, पूर्वे पूर्वजाः कर्माणि चक्रुः । कृतवन्तः हे पवमान, धीराः धीमन्तः । अव अतः प्रार्थये च त्वाम् वन्वन् संभजमानः तानि तानि कर्माण्यस्मदीयानि । अवातः वाताद्युपद्रवरहितः एकचित्तः । परिधीन् सर्वतो निहितान् यज्ञोपद्रवकारिणः अपोर्णु । 'ऊर्णुन् आच्छादने' अपगमय । वीरेभिः वीरैश्चाश्वैश्च सहितः । मघवा धनवान् भव नः अस्माकम् । यो यस्य ददाति स तस्य धनवानिति मतिः ॥ ५३॥
म०. हे सोम, हे पवमान शोधक, नोऽस्माकं धीरा धीमन्तः पूर्वे पूर्वजाः पितरः हि यस्मात्कारणात् त्वया कृत्वा कर्माणि यज्ञादीनि चक्रुः अतः प्रार्थये त्वं परिधीनुपद्रवकारिणः अपोर्णुहि अपगमय । 'ऊर्णुञ् आच्छादने' लोट् । परिदधति सर्वत उपद्रवाय तिष्ठन्ति ते परिधयो यज्ञोपद्रावकाः । कीदृशस्त्वम् । वन्वन् वनुत इति वन्वन् अस्मत्कर्माणि संभजमानः । | तथाऽवातः नास्ति वातो यस्य । वात उपलक्षणं । वाताद्युपद्रवरहितः । किंच वीरेभिर्वीरैः अश्वैश्च सहितः सन्नोऽस्माकं मघवा धनवान् भव । मघं धनमस्यास्तीति मघवा । यो यस्य दाता | स तदीयधनवानिति लोकप्रसिद्धिः । भवेत्यस्य संहितायां दीर्घः । परिधीन् अपेत्यत्र 'दीर्घादटि समानपादे' (पा. ८। | ३ । ६) इति नकारस्य रुः ॥ ५३ ॥

चतुःपञ्चाशी।
त्वᳪ सो॑म पि॒तृभि॑: संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाम् ।। ५४ ।।
उ० त्वं सोम। यस्त्वं हे सोम, पितृभिः संविदानः संवादं कुर्वाणः । अनु द्यावापृथिवी आततन्थ । 'तनु विस्तारे' | अन्वातनोषि दृढीकरोषि द्यावापृथिव्यौ । तस्मै तव हे इन्दो, हविषा विधेम हविर्दद्म इति वाक्यार्थः । वयं च हविःप्रदानानन्तरं भवेम पतयो धनानाम् ॥ ५५ ॥
सोमवतां । पितॄणां षडृचः समाप्तः ॥