पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीमद्याज्ञवल्क्य कृत सूर्योपासनम् ।। याज्ञवल्क्य ऋषिः . यजुर्वेदः ॥ हेमाद्रिकृत चतुर्वर्गचिंतामणिस्थव्रतखंडोक्तविश्वकर्मशास्त्रस्थं यजुर्वेदरूपं शिक्षारूपं च ।। शिक्षा- यजुर्वेदः अजास्यः पीतवर्णः स्यान् यजुर्वेदोऽक्षसूत्रधृक् ॥ वामे कुलिशपाणिस्तु भूतिदोमंगलप्रदः ॥२॥ शिक्षाशुभ्राभयकरा ज्ञानमुद्रांचिताशुभा। अक्षसूत्रा सकुंडीका द्विभुजादंड पंकजा ॥३॥