पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



श्रीमद्वाजसनेयिमाध्यन्दिन-

शुक्लयजुर्वेदसंहिता।
महामहोपाध्यायसर्वतन्त्रस्वतन्त्रप्रतिभश्रीमदुवटाचार्यविरचितमन्त्रभाष्येण
श्रीमन्महीधरकृतवेददीपाख्यभाष्येण च संवलिता ।
(विविधपरिशिष्ट-मन्त्रकोशसहिता च ।)
पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा
विद्वत्साहाय्येन संशोधिता ।
(द्वितीयावृत्तिः।)
सा चेयं
मुम्बय्यां
पाण्डुरङ्ग जावजीश्रेष्ठिना
स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये आयसाक्षरैरानङ्क्य प्राकाश्यं नीता ।

शाकः १८५०, सनः १९२९.

मूल्यं ५। सपादपञ्च रूप्यकाः।