पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० “एष स्य इति प्रत्यृचं जुहोत्यनुमन्त्रयते वेति' ( का० १४ । ४ । ३-४)। ऋग्द्वयेनाज्यं जुहोत्यश्वाननुमन्त्रयते वा। अश्वदेवत्ये जगत्यौ दधिक्रावदृष्टे । त्यच्छब्दस्तच्छब्दपर्यायः। छान्दसः स्यः । एष वाजी सोऽयमश्वः क्षिपणिम् क्षिप्यते प्रेर्यतेऽनया सा क्षिपणिस्तां कशां कशाघातमनु तुरण्यति तूर्णमध्वानमश्नुते । यद्वा क्षिपणिं तुरण्यति कशां त्वरयति । कशायास्त्वरया शीघ्रं धावतीत्यर्थः । किंभूतोऽश्वः । ग्रीवायामपि कक्षे आसनि आस्ये च बद्धः तत्तदुचितरज्जुविशेषैः । ‘पद्दन्न-' (पा० ६ । १। ६३ ) इत्यादिना आस्यशब्दस्यासन्नादेशः सप्तम्याम् । ग्रीवायामुरोवध्रेण बद्धः । कक्षयोः समीपे अपिकक्षं पर्याणदेशस्तत्र सन्नाहरज्ज्वा बद्धः । आस्ये मुखे कविकया बद्धः । तथा दधिक्राः दधाति अश्ववारमिति दधिः । 'आदृगम-' (पा० ३ । २ । १७१) इति किप्रत्ययः । दधिः सन् क्रमतेऽध्वानमिति दधिक्राः। विटि क्रमतेराकारः। यद्वा दधीन्धारकान्मार्गावरोधानद्रिपाषाणगर्तकण्टकादीनप्यतिक्रामतीति दधिकाः। तथा क्रतुं सादिनोऽभिप्रायमनु संसनिष्यदत्सम्यगनुसंदधानः सादिसंकल्पानुसारेण गच्छन् 'दाधर्तिदर्धर्ति-' (पा० ७। ४ । ६५) इत्यादिना स्यन्दतेर्यङ्लुकि निपातोऽयम् । तथा पथां मार्गाणामङ्कांसि लक्षणानि कुटिलानि निम्नोन्नतानि अन्वापनीफणत् अतिशीघ्रं प्राप्नुवन् । समत्वमापादयन्नित्यर्थः । अन्वाङ्पूर्वस्य फणतेर्गत्यर्थस्य यङ्लुकि निपातः । पूर्ववत् । एवंविधाऽश्वस्तुतीति संबन्धः । स्वाहा सुहुतमस्तु ॥ १४

पञ्चदशी।
उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑वाति प्रग॒र्धिन॑: ।
श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्ण॑: स॒होर्जा तरि॑त्रत॒: स्वाहा॑ ।। १५ ।।
उ० उत स्मास्य । यजमानरथस्यायुक्तश्चतुर्थोऽश्वोऽनुगच्छति कविकापर्याणयुक्तः । तदभिप्रायेणाधस्तनो मन्त्रो व्याख्यातः। अथेदानी रथयुक्ताश्वानेकशः स्तौति । अपिच अस्य रथयुक्तस्याश्वस्य द्रवतो गच्छतः आज्यन्तं, तुरण्यतः तूर्णमश्नुवानस्याध्वानम् । पर्णं न वेरनुवाति प्रगर्धिनः । निरिति शकुनिनाम । पर्णं पत्रम् । न उपमार्थीयः। पक्षमिव शकुनेः रथोऽनुवाति वातोद्धतः। प्रगर्धिनः आजिं जेतुं प्रगर्धोऽस्यास्तीति प्रगर्धी अश्वः तस्य प्रगर्धिनः। यद्वा शकुनिविशेषणं। आमिषं प्रगर्धिनः शकुनेः । स ह्यामिषग्रहणार्थमतिशयेन धावति अतस्तेनोपमीयते । दक्षिणाप्रष्टिं स्तौति उत्तरेणार्धर्चेन । श्येनस्येव ध्रजतः यथा श्येनस्य ध्रजतोऽतिशयेन गच्छतः। अङ्कसम् । अङ्कशब्दः शरीरवचनः । शरीरासक्तं परिपश्यन्ति । पक्षिणं भक्षणाय गृहीतम् । तथा तस्य दधिकाव्णः अश्वस्य रथं सक्तं परिपश्यन्ति । सहोर्जातरित्रतः सहान्नेन तरतोऽतिशयेनाध्वानम् । नैवारं चरुमवजिघ्रति तदभिप्रायेण सहोर्जेत्युक्तम् ॥ १५॥
म० उत स्म अपिच अस्याश्वस्य अङ्कसं शृङ्गारचिह्नं वस्त्रचामरादिकं परि सर्वस्मिन्नपि देहे वर्तमानं सत् अनुवाति गच्छन्तमश्वमनु उत्क्षिप्तत्वेन दृश्यमानं गच्छति । कस्य किमिव । वेः पक्षिणः पर्णं न पक्ष इव यथा त्वरया गच्छतः पक्षिणः पक्ष उत्क्षिप्तो गच्छन्नवलोक्यते तथा धावतोऽश्वस्यांकसरूपं वस्त्रचामरादिकं विस्पष्टमवलोक्यत इत्यर्थः । किंभूतस्याश्वस्य । | द्रवतो गच्छतः तथा तुरण्यतस्त्वरयतः प्रगर्धिनः प्रगृध्यतीति प्रगर्धी अवधिं प्राप्तुं काङ्क्षतः पक्षिमात्रस्य पर्णमङ्कसदृष्टान्तत्वेनाभिहितम् । शीघ्रधावने श्येनदृष्टान्त उच्यते । श्येनस्येव ध्रजतो गच्छतो वेगेन 'ध्रज गतौ' दधिक्राव्णः दधीन्क्रमते दधिक्रावा धारकपर्वताद्यतिक्रामिणः। 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५ ) इति क्रमतेर्वनिपि विड्वनोः-' (पा० ६ । ४ । ४१ ) इति आकारः । ऊर्जा बलेन सह तरित्रतः मार्गं भृशं तरतः यङ्लुकि निपातोऽयम् । स्वाहा सुहुतमस्तु ॥ १५ ॥

षोडशी।
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिं॒ वृक॒ᳪ रक्षा॑ᳪसि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ।। १६ ।।
उ० उत्तरेण तृचेनैतानेवाश्वान्स्तौति । शं नो भवन्तु । त्रिष्टुप् विराड् वा । शमिति सुखनाम । सुखरूपा भवन्तु नः अस्माकं वाजिनोऽश्वाः हवेषु आह्वानेषु । देवताता देवतातौ यज्ञे मितद्रवः । ते हि मितं द्रवं गच्छन्ति सुखकरम् । स्वर्काः सुरोचनाः स्वञ्चना वा । किंच जम्भयन्तः क्षोभयन्तः अहिं सर्पं च वृकं च रक्षांसि च । सनेमीति पुराणनाम। इह तु क्षिप्रवचनो वाक्यवशात् । सनेमि क्षिप्रम् अस्मत् अस्मत्तः । युयवन् 'यु पृथग्भावे' । पृथक् कुर्वन्तु । अमीवाः व्याधीन् ॥ १६ ॥
म० 'उत्तरेण तृचेन चेति' ( का० १४ । ४ । ५) शं न इति ऋक्त्रयेणाज्यहोमोऽश्वाभिमन्त्रणं वा । अश्वदेवत्या विराड्वसिष्ठदृष्टा दशाक्षरचतुःपादा । देवानां कर्म देवतातिः 'सर्वदेवात्तातिल' (पा० ४ । ४ । १४२ ) इति देवशब्दात् कर्मणि तातिल्प्रत्ययः 'लिति' (पा० ६ । १।१९३) इति प्रत्ययात्पूर्वस्य वकारस्योदात्तत्वम् । तस्य सप्तम्यां 'सुपां सुलुक्' (पा. ७ । १ । ३९) इत्यादिना ङेराकारः। देवताता देवतातौ यज्ञे हवेषु आह्वानेषु सत्सु वाजिनोऽश्वा नोऽस्माकं शं सुखकरा भवन्तु । किंभूताः । मितद्रवः मितं परिमितं द्रवन्ति गच्छन्तीति मितद्रवः । क्विपि तुगभाव आर्षः । स्वर्काः शोभनोऽर्को येषां ते सुरुचः स्वञ्चना वा । तथा अहिं सर्पं वृकमरण्यश्वानं रक्षांसि राक्षसान् च जम्भयन्तो नाशयन्तः । किंच तेऽश्वा अस्मत्सकाशात्सनेमि क्षिप्रम् अमीवा व्याधीन्युयवन् पृथक्कुर्वन्तु । 'यु पृथग्भावे' अस्य ह्वादित्वे लङि रूपम् गुणाडभावावार्षौ । सनेमीति पुराणनाम । इह तु क्षिप्रवाचकः॥१६॥