पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
शिशुपालवधे

४६ शिशुपालवधे

चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥ ५४ ॥

। चतुर्थोपायेति ॥ चतुर्थोपायसाध्ये दण्डसाध्ये रिपौ सान्त्वं साम । 'साम सान्त्वमुभे समे' इत्यमरः । अपक्रियाऽपकारः। तथा हि-स्वेद्यं स्वेदार्हम् । स्वेद- नकार्यमित्यर्थः । 'स्वेदस्तु स्वेदने धर्मे' इति विश्वः । आमज्वरमपक्वज्वरं प्राप्य । 'आमो रोगे रोगभेदे आमोऽपक्वे तु वाच्यवत्' इति विश्वः । कः प्राज्ञः पण्डि- तोऽम्भसा जलेन परिषिञ्चति । न कोऽपीत्यर्थः । ज्वरितस्याम्भस्सेकवत् क्रुद्धस्य सान्त्वमुद्दीपनकरं स्यात् । अतो दण्ड्य एवेति भावः । वाक्यभेदेन प्रतिबिम्ब- करणापेक्षो दृष्टान्तालंकारः ॥ ५४ ॥

सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः। प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ५५ ॥

सामेति ॥ सकोपस्य रूढवैरस्य तस्य चैद्यस्य सामवादाः प्रियोक्तयः सहसा प्रतप्तस्य क्वथितस्य सर्पिषो घृतस्य तोयबिन्दव इव प्रत्युत वैपरीत्येन दीपकाः प्रज्वलनकारिणः । न तु शान्तिकरा इत्यर्थः । तस्माद्दण्ड्य एव सः । मनुवचनं त्वप्ररूढवैरविषयमिति भावः ॥ ५५ ॥

एवं स्थिते केचिदुद्धवादयः प्रत्याचक्षीरंस्तान्प्रत्याह-

गुणानामायथातथ्यादर्थं विप्लावयन्ति ये । अमात्यव्यञ्जना राज्ञां दृष्यास्ते शत्रुसंज्ञिताः ॥ ५६ ॥

गुणानामिति ॥ संध्यादीनां गुणानाम् । आयथातथ्यात् तथात्वमनतिक्रम्य यथातथम् । यथायोग्यमिति यावत् । 'यथार्थे तु यथातथम्' इत्यमरः । यथार्थेऽ - व्ययीभावः । स नपुंसकम्' (२।४।१७) इति नपुंसकत्वम् । 'ह्रस्त्रो नपुंसके-' (१।२।४७) इति ह्रस्वत्वम् । ततो नञ्समासे अयथातथं, तस्य भाव आयथा- तथ्यम् । ब्राह्मणादित्वात्ष्यञ्प्रत्ययः । 'यथातथयथापुरयोः पर्यायेण' (७३।३१) इति विकल्पान्नपूर्वपदवृद्धिः । तस्मादायथातथ्यादयथायोग्यत्वात् । अन्यकालेऽन्य- प्रयोगादित्यर्थः । अर्थं प्रयोजनं ये विप्लावयन्ति निघ्नन्ति । कार्यहानिं कुर्वन्तीत्यर्थः । अमात्यानां व्यञ्जनं चिह्नं येषां ते तथोक्ताः । तद्वेषधारिण इत्यर्थः । 'अवर्ज्यो बहुव्रीहिव्यधिकरणो जन्माद्युत्तरपदः' इति वामनः । वस्तुतस्तु शत्रुरिति संज्ञा एषां संजाता शत्रुसंज्ञिताः शत्रव एव ते कूटमन्त्रिणो राज्ञां दूषयितुमर्हाः दूष्या गर्ह्याः । त्याज्या इति यावत् । 'कृत्यानां कर्तरि वा' (२।३।७१) इति कर्तरि षष्ठी । अतः स्वोक्तं न प्रतिरोद्धव्यमिति भावः ॥ ५६ ॥

ननु यातव्योऽपि काले यातव्य इत्याशङ्क्यायमेव काल इत्याह-

स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे। यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥ ५७ ॥

पाठा०-१ 'दीपिकाः'. २ 'यथातथात्वं'.