पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९४
शिशुपालवधे

तीति करीरः । कर्मण्यण् । कर्करी रणकर्कश इत्यर्थः । 'कर्करो दर्पणे दृढे' इति शाश्वतः । अर्कस्येव रुग्यस्य सोऽर्करुगित्युपमा । द्व्यक्षरानुप्रासः ॥ १०४ ॥

   विधातुमवतीर्णोऽपि लघिमानमसौ भुवः।
   अनेकमरिसंघातमकरोद्भूमिवर्धनम् ॥ १०५ ॥

        (युग्मम् ।)

 विधातुमिति ॥ भुवो भूमेर्लघिमानं लघुत्वं भारावतरणं विधातुमवतीर्णोऽपि भुवि जातोऽप्यसौ पूर्वोक्तगुणो भगवान् हरिः अनेकं बहुमरिसंघातं भूमिवर्धनं भूभारमकरोदिति विरोधः । मृतमकरोदित्यविरोधः । अत एव विरोधाभासोऽलंकारः ॥ १०५ ॥

॥ द्व्यक्षरः ॥

   दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः ।
   दूरादरौद्रोऽददरद्रोदोरुदारुरादरी ॥ १०६ ॥

 दारीति ॥ दारी बहुदारवान् । भूमार्थे मत्वर्थीयः । दरेण भयेन दरिद्रो निर्भीकः । 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । उदारो महान् , दाता वा । 'उदारो दातृमहतोः' इत्यमरः । अद्रिवत् दुःखेन रद्यते दूरदो दुर्भेदोऽद्रिदूरदः । 'रद विलेखने' खल् प्रत्ययः । अरौद्रः साधूनां सौम्यः । रोदसी रुणद्धीति रोदोरुत् विश्वव्यापी । रुधेः क्विप् । ददातीति दारुर्दाता । ददातेरौणादिको रुप्रत्ययः । आदरोऽस्यास्तीत्यादरी सन्मार्गादरवान् स हरिः अरिरेव दारु काष्ठमरिदारु दूरादेव अददरत् दारयति स्म । दारयतेर्णो चङि 'अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' (७।४।९५) इत्यभ्यासस्यात्त्वम् । अरिदार्विति रूपकमर्थालंकारो द्व्यक्षरानुप्रासश्च ॥ १०६ ॥

   एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
   स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥ १०७ ॥

 एकेषुणेति ॥ स हरिरेकेषुणा एकेनैव शरेण सङ्घानां पूरणान्सङ्घतिथान् । सङ्घशः स्थितानित्यर्थः । 'बहुपूगगणसङ्घस्य तिथुक्' (५।२।५२) इति तिथुगागमादेव ज्ञापकादसंख्यात्वेऽपि सङ्घाडुट् प्रत्ययः । द्विषः शत्रून्द्रुमानिवेत्युपमा । भिन्दन्विदारयन् । जन्मान्तरे रामस्य दाशरथेरात्मनः सदृशं चक्रे । एकशरेणानेकारिद्रुमभेदस्तु जन्मान्तरभावनाय जात इति भावः । 'बिभेद च पुनस्तालान्सप्तैकेन महेषुणा' इति रामायणे ॥ १०७ ॥

॥ द्व्यक्षरः॥

   शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।
   शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ॥१०८॥

 शूर इति ॥ शृणातीति शरारुः दुष्टघातुकः । 'शरारुर्घतुको हिंस्रः' इत्यमरः । शृवन्द्योरारुः (३।२।१७३) इत्यारुप्रत्ययः। श्रीशरीरस्येशः श्रीशरीरेशः लक्ष्मीप्राणनाथः शूरो वीरः शौरिः कृष्णः अशिशिरैस्तीक्ष्णैः आशा दिशोऽस्नुवत