पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८२
शिशुपालवधे

मुपजीविनामवसरे जीवत्यागहेतुत्वाकाव्यलिङ्गं यमकेन संकीर्यते । समुद्यमक- भेदोऽयम् । 'अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः' इति लक्षणात् ॥५८॥

   स्खलन्ती न क्वचित्तैक्ष्ण्यादभ्यग्रफलशालिनी।
   अमोचि शक्तिः शाक्तीकैर्लोहजा न शरीरजा ॥ ५९॥

 स्खलन्तीति ॥ शक्तिः प्रहरणं येषां तैः शाक्तीकैः । 'शाक्तीकः शक्तिहे- तिकः'इत्यमरः । 'शक्तियष्ट्योरीकक्' (१।४।५९) इति प्रहरणार्थे ईकक् प्रत्ययः । तैक्ष्ण्यान्नैशित्यात्क्वचिदपि न स्खलन्ती प्रतिहतिं न प्राप्नुवती । अभ्यग्रं समग्रं यत्फलं शल्यं तेन शालते । अन्यत्र अभ्यग्रेणासन्नेन फलेन श्रेयसा शालत इत्यभ्यग्रफलशालिनी । लोहजा अयोमयी शक्तिरायुधविशेषः अमोचि शत्रुषु मुक्ता । शरीरजा शक्तिः सामर्थ्याख्या तु नामोचि । अतिव्यायामेऽप्यक्षीणशक्तिका एवायुध्यन्तेत्यर्थः । अत्र द्वयोरपि प्रकृतत्वात्केवलप्रकृतश्लेषः ॥ ५९॥

   आपदि व्यापृतनयास्तथा युयुधिरे नृपाः।
   आप दिव्या पृतनया विस्मयं जनता यथा ॥ ६०॥

 आपदीति ॥ नृपा राजानः । आपदि व्यसनेऽपि व्यापृतनयाः प्रवृत्तनीतिका एव सन्तः । न तु श्वापदवृत्त्येति भावः । पृतनया सेनया साधनेन । वाक्यान्तर- स्थस्यापि पृतनाशब्दस्यात्रान्वयः चित्रे सोढव्यः । तथा तेन प्रकारेण युयुधिरे संप्रजद्दुः । यथा दिव्या जनता अन्तरिक्षवर्तिसिद्धविद्याधरसङ्घो विस्मयमाप । अमानुषं युद्धं चक्रुरित्यर्थः । अयं च पादाभ्यासयमकभेदः ॥ ६० ॥

   स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
   कामुकानिव नालीकांस्त्रिणताः सहसामुचन् ॥ ६१ ॥

 स्वगुणैरिति ॥ त्रिषु स्थानेषु मध्येषु नताः त्रिणताः शार्ङ्गाणि । 'पूर्वपदा- त्संज्ञायामगः' (८|४|३) इति णत्वम् । गणिका वेश्या इव । ता अपि त्रिणताः मध्ये भ्रुवोश्च नतत्वात् । नालीकानिषुविशेषान् । 'नालीकः शरशल्ययोः' इति विश्वः । कामुकानिव । स्वगुणैार्ज्याभिः रूपलावण्यादिभिश्च । 'गुणस्त्वावृत्तिशब्दा- दिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । आफलप्राप्तेराशल्यस्पर्शादाधनलाभाच्च आकृष्य कर्णान्तिकं नीत्वा, वशीकृत्य च सहसा अमुचन्नत्याक्षुः । मुचेर्लुङि 'पुषादि-' (३।१|५५) इति च्लेरङादेशः । अनेकैवोपमा ॥ ६१ ॥

   वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।
   वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ।। ६२ ।।

[* १२९९ शकलिखितपुस्तके तु 'तृणताः' इति पाठ उपलभ्यते । अत एव 'तृणता तृणत्वे कार्मुकेऽपि च' इति हैमकोषव्याख्यावसरे कार्मुकार्थे इममेव श्लोकमुदाहृत्य वल्लभस्तु 'धनुपि त्रिषु नतास्त्रिणताः' इत्याह । 'तत्र गणिकापक्षे णत्वं चिन्त्यम्'

इति अनेकार्थकैरवाकरकौमुदी ।।