पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६७
पञ्चदशः सर्गः ।

 यदि वार्चनीयतम एष किमपि भवतां पृथासुताः ।
 शौरिवनिपतिभिनिखिलैरवमाननार्थमिह किं निमन्त्रितैः॥१८॥

 यदि वेति ॥ हे पृथासुताः कौन्तेयाः, एष शौरिर्वा शौरिरेवेत्यर्थः। 'वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति विश्वः । किमपि कथमपि भवतां अर्चनीयतमो यदि पूज्यश्चेत् । तर्हीति शेषः । अवमाननं तिरस्कारः तस्मै तदर्थमेव । अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या । क्रियाविशेषणम् । निमन्त्रितैराहूतैः निखिलैरवनिपतिभिरिह किम् । कोऽर्थः साध्य इत्यर्थः । अत एव साधनक्रियापेक्षया करणत्वे तृतीया । अत्र गम्यमानक्रियापेक्षयापि कारकवृत्तिरिति न्यायो घोत्यते । अत्र सकलराजनिषेधस्य पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ १८॥

 अथ त्रिभिर्भीष्मोपालम्भमाह-

 अथवा न धर्ममसुबोधसमयमवयात बालिशाः ।
 काममयमिह वृथापलितो हतबुद्धिरप्रणिहितः सरित्सुतः॥१९॥

 अथेत्यादि ॥ अथवा बालिशा मूर्खाः । यूयमिति शेषः । सुबोधो न भवतीत्यसुबोधो दुर्बोधः समय आचारो यस्य तं धर्मं नावयात न जानीत । अवपूर्वाद्याधातोर्लोटः 'तस्थस्थ-' (३।४।१०१) इत्यादिना थस्य तादेशः । किंतु वृथा निष्फलं पलितं यस्य स वृथापलितः । वृथापरिणत इत्यर्थः । 'पलितं जरसा शौक्लयम्' इत्यमरः । वृथात्वे हेतुः-हतबुद्धिर्नष्टमतिरयं सरित्सुतो भीष्मोऽपि काममप्रणिहितोऽनवहितः प्रमत्तः । बालाः पार्था न जानन्तु हन्त, वृद्धोऽपि न जानातीति चित्रमित्यर्थः । अत एव सत्यपि कारणे कार्यानुदयाद्विशेषोक्तिरलंकारः| तथा बालिशत्वधर्मदुर्बोधत्वयोर्विशेषणगत्या धर्मज्ञानाहेतुत्वात्काव्यलिङ्गं चेत्यनयोः सापेक्षत्वात्संकरः ॥ १९ ॥

 स्वयमेव शन्तनुतनूज यमपि गणमयमभ्यधाः ।
 तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा॥२०॥

 स्वयमेवेति ॥ हे शन्तनुतनूज भीष्म । स्वयमेवेत्यर्थः । यमपि गणं वर्गमर्घ्यमर्घार्हं पूज्यम् । 'दण्डादिभ्यो यत्' (५।१।६६) इति यत्प्रत्ययः । अभ्यधा अवोचः । 'स्नातकं गुरुम्' (१४५५) इत्यादिश्लोक इति भावः । धाधातोर्लङि 'गातिस्था-'(२।४।७७) इत्यादिना सिचो लुक् । तत्र स्नातकादिगणे अयं मुररिपुः कतमः । न कोऽपीत्यर्थः । मास्तु अस्तु वा, अस्मदुपालम्भे को हेतुरत आह—यमिति । यं मुररिपुमनिन्द्यबन्दिवत्प्रगल्भवैतालिकवदित्युपमा । अभिष्टुषे मिथ्या स्तौषि । त्वमिति शेषः । अतस्त्वमेवोपालभ्य इति भावः । 'उपसर्गात्सुनोति ' (८।३।६५) इत्यादिना षत्वम् ॥ २० ॥

 अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् ।
 नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः२१

 अवनीति ॥ अतिजडोऽतिमूढोऽतिशीतश्च चपलोऽस्थिरः सत्वरश्च त्वं समु-

पाठा०-१ 'मृषा'. २ 'स्वयमेव त्वमेवेत्यर्थः'. ३ 'तवोपालम्भे'.