पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
शिशुपालवधे

यथा पूर्वद्वारेण निजपतावागते पश्चान्मार्गेणोपपतिरपसरति तद्वदित्यर्थः । उपमालंकारः ॥६५॥

  प्रलयमखिलतारालोकमह्नाय नीत्वा
   श्रियमनतिशयश्रीः सानुरागां दधानः ।
  गगनसलिलराशिं रात्रिकल्पावसाने
   मधुरिपुरिव भावानेष एकोऽधिशेते ॥ ६६ ॥

 प्रलयमिति ॥ अखिलस्तारालोको लोक इव तारा नक्षत्रं तमखिलं तारालोकमह्नाय द्राक् प्रलयं क्षयं नीत्वा अत एव यतो नास्त्यतिशयं सानतिशया सर्वातिशायिनी श्रीर्महिमा यस्य सोऽनतिशयश्रीः सानुरागामुदयरागवतीं श्रियं शोभामन्यत्र सानुरागामनुरागवतीं श्रियं रमां च दधान एव भास्वानेको मधुरिपुर्विष्णुरिव रात्रिः कल्पावसानं कल्पान्त इव तस्मिन् रात्रिकल्पावसाने गगनं सलिलराशिरिव तं गगनसलिलराशिमधिशेतेऽधितिष्ठति । अत्र मधुरिपुरिवेति वाक्यगतोपमैव समासगतोपमानां प्रसाधिकेति सर्वत्रोपमितसमासाश्रयणमेवोचितम् ॥६६॥

  कृतसकलजगद्विबोधोऽवधूतान्धकारोदयः
   क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः ।
  बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती
   तव वरद करोतु सुपातमह्नामयं नायकः ॥ ६७ ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
प्रत्यूषवर्णनो नामैकादशः सर्गः ॥ ११ ॥

 कृतेति ॥ कृतसकलजगद्विबोधः कृताखिलजगत्प्रबोधः अवधूतो विक्षिप्तोऽन्धकारस्योदय उज्जृम्भणं येन सोऽवधूतान्धकारोदय इति महागुणोक्तिः । दोषमाह-क्षयिता नाशिता कुमुदानां तारकाणां च श्रीर्येन सः कामिनः स्त्रीपुंसान्वियोगं नयन् प्रापयंस्तथापि बहुतरगुणस्य पूर्वोक्तमहागुणस्य दर्शनादभ्युपेतो लोकैरङ्गीकृतोऽल्पदोषः पूर्वाक्त एव यस्य सः । ‘एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः' (कुमारसंभवे १-३) इति न्यायादिति भावः । अत एव कृती कृतार्थोऽयमह्नां नायकः प्रभुः सूर्यः हे वरद कामद, तव सुप्रातं सुप्रभातं करोतु । 'आशिषि लिङ्लोटौ' (३।३।१७३) इत्याशीरर्थे लोट् । शोभनं प्रातर्यस्येति सुप्रातः शोभनमातर्वानुच्यते 'सुप्रातसुश्व-' (५।४।१२०) इत्यादिना बहुव्रीहावच्प्रत्ययान्तो निपातितः । अत्र भावप्रधानो निर्देशः । तव सुप्रातं सुप्रभातत्वं करोत्वित्यर्थः । महामालिकावृत्तमेतत् । 'यदिह नयुगलं ततो वेदरेफैर्महामालिका' इति लक्षणात् ॥ ६७ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये एकादशः सर्गः ॥ ११ ॥