पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
शिशुपालवधे

कोटिः । शुक्तिरिति यावत् । तस्यानुकृति साम्यं व्रजति । उपमालंकारः । एतेन श्लोकद्वयेन बहवः कर्मनिष्ठास्तपोनिष्ठाश्च ब्राह्मणा भगवन्तमनुयान्तीति कथितम् ॥ ४२ ॥

  नवकनकपिशङ्गं वासराणां विधातुः
   ककुभि कुलिशपाणेर्भाति भासां वितानम् ।
  जनितभुवनदाहारम्भमम्भांसि दग्ध्वा
   ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः॥४३॥

 नवेति ॥ कुलिशं पाणौ यस्य स कुलिशपाणिरिन्द्रः । 'ग्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा०) इति पाणेः परनिपातः । एतदेवात्र व्यधिकरणबहुव्रीहेश्च ज्ञापकम् । तस्य ककुभि प्राच्यां दिशि नवकनकवत्पिशङ्गं वासराणां विधातुर्दिनकरस्य भासां वितानं करजालं महाब्धेरम्भांसि दग्ध्वा जनितभुवनदाहारम्भं कृतजगद्दाहोद्योगं सदूर्ध्वमब्धेरुपरि ज्वलितमौर्वानलार्चिर्वडवानलज्योतिरिव भातीत्युत्प्रेक्षा ॥ ४३ ॥

  विततपृथुवरत्रातुल्यरूपैर्मयूखैः
   कलश इव गरीयान्दिग्भिराकृष्यमाणः ।
  कृतचपलविहंगालापकोलाहलाभि-
   र्जलनिधिजलमध्यादेष उत्तार्यतेऽर्कः॥४४॥

 विततेति ॥ वितताभिः प्रसारिताभिः पृथुवरत्राभिर्महारज्जुभिः तुल्यरूपैस्तुल्याकारैः मयूखैः किरणैः गरीयान् कलश इवाकृष्यमाणः सन्नेषोऽर्कः कृतश्चपलः सत्वरो विहंगालाप एव कोलाहलः कलकलो याभिस्ताभिः दिग्भिर्जलनिधेः जलमध्यादुत्तार्यते उद्ध्रियते । तरतेर्ण्यन्तात्कर्मणि लट् । यथा कुतश्चित्कूपात्कुम्भः पाशैराकृष्य सकलकलं बहुभिः स्त्रीभिरुद्ध्रियते तद्वदिति भावः । अत्र वरत्रातुल्यरूपैः कलश इवेति चोपमाभ्यां विहंगालापकोलाहलेति रूपकेण चोज्जीवितार्कस्य दिक्कर्तृकोत्तारणोत्प्रेक्षा व्यञ्जकाप्रयोगात्प्रतीयमानेति संकरः ॥ ४४ ॥

  पयसि सलिलराशेर्नक्तमन्तर्निमग्नः
   स्फुटमनिशमतापि ज्वालया वाडवाग्नेः ।
  यदयमिदमिदानीमङ्गमुद्यन्दधाति
   ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥ ४५ ॥

 पयसीति ॥ अयं च विवस्वान् नक्तं सलिलराशेः पयसि निमग्नोऽन्तर्वाडवाग्नेर्ज्वालयानिशमतापि तप्तः स्फुटमित्युत्प्रेक्षा । कुतः । यदिदानीमुद्यन् इदं ज्वलितः प्रज्वलन् यः खदिरकाष्ठस्याङ्गारः तद्वद्गौरमरुणमङ्गं दधाति । 'गौरोऽरुणे

सिते पीते' इति विश्वः ॥ ४५ ॥