पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
शिशुपालवधे

तद्यथा तथा रोदितीव विरहासहिष्णुतया रोदनं करोतीवेत्युत्प्रेक्षा रूपकसंकीर्णा । 'रुदादिभ्यः सार्वधातुके' इतीडागमः ॥ ३८॥

  बहु जगद पुरस्तात्तस्य मत्ता किलाहं
   चकर च किल चाटु प्रौढयोषिद्वदस्य ।
  विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य
   व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ॥ ३९ ॥

 बह्विति ॥ अह्नि दिवसे व्यपगतमदया मुग्धवध्वा सखीभ्यो विदितम् । रात्रौ त्वयेत्थं कृतमिति सखीभिराख्यातमित्यर्थः । रात्रिवृत्तम् । रात्रौ कृतं स्वचेष्टितमित्यर्थः । मत्ता मदमूढा अहं तस्य प्रियस्य पुरस्तादग्रे बहु अनेकं जगद किल गदानि स्म । किलेति ऐतिह्ये । अत एव 'परोक्षे लिट्' (३।२।११५) 'णलुत्तमो वा' (७।१।९१) इति पक्षे णित्त्वाभावाद्वृद्ध्यभावः । च पुनः प्रौढयोषिता तुल्यं प्रौढयोषिद्वदित्युपमा । 'तेन तुल्यम्-' (५।१।११५) इति वतिप्रत्ययः । अस्य प्रियस्य चाटु प्रियवचनं चकर किल अकार्षं किल । लिडादिपूर्ववद्गुणो विशेषः । इति विचिन्त्य विमृश्य व्रीडितं लज्जितम् । भावे क्तः । निजकार्यप्रकाशेन लज्जात्र संचारी भावः । भावनिबन्धनात्प्रेयोऽलंकारः ॥ ३९॥

  अरुणजलजराजीमुग्धहस्तानपादा
   बहुलमधुपमालाकज्जलेन्दीवराक्षी ।
  अनुपतति विरावैः पत्रिणां व्याहरन्ती
   रजनिमचिरजाता पूर्वसंध्या सुतेव ॥ ४० ॥

 अरुणेति ॥ अरुणजलजराज्येव रक्तकमलश्रेण्येव मुग्धं सुन्दरं हस्ताग्रपादं हस्तौ च अग्रपादौ च यस्याः सा बहुलं मधुपमालाकज्जलं कज्जलमिव मधुपमाला ययोस्ते अक्षिणी इन्दीवरे इव यस्याः सा बहुलमधुपमालाकज्जलेन्दीवराक्षी पत्रिणां पक्षिणां विरावैः व्याहरन्ती आलपन्ती । 'व्याहार उक्तिर्लपितम्' इत्यमरः । अचिरजाता सद्योभवा बाला च पूर्वसंध्या प्रातःसंध्या सुतेव पुत्रीव रजनिमनुपतत्यनुधावति । जननीमिवेत्यर्थः । इह विरावैर्व्याहरन्तीति व्यधिकरणपरिणामः तत्संकीर्णेयमुपमा ॥ ४० ॥

  प्रतिशरणमशीर्णज्योतिरग्न्याहितानां
   विधिविहितविरिब्धैः सामिधेनीरधीत्य ।
  कृतगुरुदुरितौघध्वंसमध्वर्युवर्यै-
   र्हुतमयमुपलीढे साधु सांनाय्यमग्निः॥४१॥

 प्रतीति ॥ अग्निराहितो यैस्तेषामग्न्याहितानाम् । 'वाहिताग्न्यादिषु' (२।२।३७) इति निष्ठायाः परनिपातः । प्रतिशरणं प्रतिगृहम् । 'शरणं गृहरक्षित्रोः'

पाठा०-१ 'गदति'.