पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६९
एकादशः सर्गः ।

  दधदसकलमेकं खण्डितामानमद्भिः
   श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः ।
  कलरवमुपगीते षट्पदौघेन धत्तः
   कुमुदकमलषण्डे तुल्यरूपामवस्थाम् ॥ १५ ॥

 दधदिति ॥ एकं कुमुदषण्डमानमद्भिर्मुकुलीभवद्भिः पलाशैर्दलैरसकलमधू खण्डिताम् । क्षीयमाणामित्यर्थः । श्रियं दधत् । अपरं कमलषण्डमुच्छ्वसद्भिर्विकसद्भिः पलाशैरपूर्णां वर्धमानां श्रियं दधत् । षट्पदौघेन कलरवं यथा तथा उपगीते । उभे अपीत्यर्थः । कुमुदकमलषण्डे कुमुदानां कमलानां च षण्डे कदम्बे । 'कदम्बे षण्डमस्त्रियाम्' इत्यमरः । तुल्यरूपामवस्थां धत्तः दधाते । अत्र क्षयवृद्ध्योरर्थप्रवृत्तेरैकरूप्ये कस्य क्षयः कस्य वा वृद्धिरिति दुर्ग्रहमिति भावः । अत्रोभयविशेषणानां तुल्यावस्थाधारणहेतुकत्वात्काव्यलिङ्गम् । तेन द्वयोः क्रमेणोपमानोपमेयभावरूपोपमेयोपमा व्यज्यते ॥ १५॥

  मदरुचिमरुणेनोद्गच्छता लम्भितस्य
   त्यजत इव चिराय स्थायिनीमाशु लज्जाम् ।
  वसनमिव मुखस्य स्रंसते संप्रतीदं
   सितकरकरजालं वासवाशायुवत्याः ॥ ६१ ॥

 मदेति ॥ संप्रति सितकरस्येन्दोरिदं करजालं कर्तृ उद्गच्छता उद्यता अरुणेनानूरुणा मदरुचिं तत्तुल्यां रुचिम् । अरुणिमानमित्यर्थः । अत एव निदर्शनालंकारः । लम्भितस्य प्रापितस्य । लभेर्ण्यन्तात्कर्मणि क्तः । 'रभेरशब्लिटोः' (७।१।६३) इति नुमागमः । अत एव चिराय स्थायिनी लज्जामाशु त्यजत इव । मुखप्रकाशनादियमुत्प्रेक्षा । वासवाशा प्राची तस्या एव युवत्या मुखस्य प्राग्भागस्याननस्य च वसनमिवावगुण्ठनपट इव स्रंसते गलति । रक्ताः स्त्रियः पाटलमुखा निर्लज्जाः स्रस्तवस्त्राश्च भवन्तीति भावः । अत्र मुखस्येति प्राग्भागवदनयोरभेदाध्यवसायाच्छ्लेषमूलातिशयोक्तिः तया पूर्वोक्तनिदर्शनोत्प्रेक्षाभ्यां चानुगृहीता वसनमिवेत्युत्प्रेक्षेति संकरः ॥ १६ ॥

  अविरतरतलीलायासजातश्रमाणा-
   मुपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् ।
  पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य
   ज्वलयति मदनाग्निं मालतीनां रजोभिः॥१७॥

 अविरतेति ॥ अविरतरतलीलायासेन अविच्छिन्नसुरतक्रीडाप्रयासेन जातश्रमाणामङ्गनानां संबन्धिनि निःसहत इति निःसहेऽक्षमे । पचाद्यच् । अङ्गे उपशममुपयान्तं शाम्यन्तं मदन एवाग्निस्तं पुनरुषसि मातर्यन्तरिक्षे श्वयति वर्धत