पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् । दिष्ट्या हीदं सर्वराज्ञां संनिधावद्य वर्तते ॥ पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् । कृतानि तु परोक्षं मे यानि तानि निबोधत ॥ इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् । अवलेपाद्वधार्हस्य समग्र राजमण्डले ॥ रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः । न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतीमिव ॥ वैशम्पायन उवाच - एवमादि ततः सर्वे सहितास्ते नराधिपाः । वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् ॥ तस्य तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् । जहास स्वनवद्धासं वाक्यं चेदमुवाच ह ॥ मत्पूर्वी रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् । विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ॥ मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् । अन्यपूर्वा स्त्रियं जातु त्वदन्यो मधुसूदन ॥ क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम । तथा ब्रुवत एवाऽस्य भगवान्मधुसूदनः । उवाच भगवानुच्चैर्वाक्यं वाक्यविशारदः ॥ शृण्वन्तु मे महीपाला येनैतत्क्षमितं मया । अपराधशतं क्षाम्यं मातुरस्यैव याचने ॥ दत्तं मया याचितं च तद्वै पूर्ण हि पार्थिवाः । अधुना वधयिष्यामि पश्यतां वो महीक्षिताम् ॥ एवमुक्त्वा यदुश्रेष्ठश्चेदिराजस्य तत्क्षणात् । व्यपाहरच्छिरः क्रुद्धश्चक्रेणाऽमित्रकर्षणः ॥ स पपात महाबाहुर्वजाहत इवाऽचलः ॥ ततश्चेदिपतेर्देहात्तेजोऽव्यं ददृशुर्नृपाः । उत्पतन्तं महाराज गगनादिव भास्करम् ॥ ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् । ववन्दे तत्तदा तेजो विवेश च नराधिप । तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः । यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ॥ अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताऽशनिः । कृष्णेन निहिते चैद्ये चचाल च वसुन्धरा ॥ ( इति २३ अध्यायः । ) +