पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
शिशुपालवधे

नोपयोगात्परिणामालंकारः। 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् । तेन श्लेषसंकीर्णेनोपमा व्यज्यते । अस्मिन् सर्गे स्वागता वृत्तम् । 'स्वागतेति रनभा गुरुयुग्मम् ॥ १॥

 सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।
 ते मुहूर्तमथ मूर्तमपीप्यन् प्रेम मानमवधूय वधूः स्वा: ॥२॥

 सोपचारमिति ॥ अथ पात्रीकरणानन्तरं ते युवानः सोपचारं सप्रार्थनमु- पशान्तविचारं निवृत्तशङ्कम् । 'विवादम्' इति पाठे मानमवधूयेति पुनरुक्तिः । चारं चारमित्यनुप्रासक्रमभङ्गश्च स्यात् । सानुतर्षं सतृष्णं च यथा तथा अनुतर्ष- त्यनेनेत्यनुतर्षो मद्यम् । 'मद्येऽनुतर्षं तत्पाने पात्रे तृष्णाभिलाषयोः' इत्युभय- त्रापि विश्वः । तस्य पदेन छलेन मूर्तं मूर्तिमत् स्वाः स्वीया वधूर्मुहूर्तं क्षणं मान कोपमवधूयापीप्यन् पाययन्ति स्म । पिबतेर्णौ चङि. 'लोपः पिबतेरीच्चाभ्यासस्य (७।४।४) इति धात्वाकारलोपः ईकारोऽभ्यासस्य । 'न पादमि-' (१|३|८९) इत्यादिना निगरणार्थत्वात्परस्मैपदनिषेधेऽपि ‘णिचश्च' (१॥३७४) इत्यात्मने- पदविकल्पात्पाक्षिकं परस्मैपदम् । 'गतिबुद्धि'- (१।४।५२) इत्यादिना वधूरि- त्यणिकर्तुः कर्मत्वम् । अनुतर्षपदेनेत्यनुतर्षापह्नवेन मूर्तप्रेमत्वोत्प्रेक्षणात् व्यञ्जका- प्रयोगाच्च प्रतीयमाना सापह्नवोत्प्रेक्षा ॥२॥

 क्रान्तकान्तवदनप्रतिबिम्बे भग्नवालसहकारसुगन्धौ ।
 स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥३॥

 क्रान्तेति ॥ क्रान्तं संक्रान्तं कान्तवदनप्रतिबिम्बं यसिंस्तस्मिन् । नेत्रनिर्वृति- कर इत्यर्थः । भग्ना: क्षिप्ताः बालसहकाराश्चूतविशेषपल्लवाः । 'आम्रश्चूतो रसा- लोऽसौ सहकारोऽतिसौरभः' इत्यमरः । तैः सुगन्धौ सुरभिणि । घ्राणतर्पण इत्यर्थः । 'तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य' (७।१|७४) इति पुंवद्भावः । स्वादुनि मधुरे रसनाकर्षिणीत्यर्थः । प्रणदितालिनि गुञ्जन्मधुकरे । श्रुतिसुख इत्यर्थः । शीते । स्पर्शसुखे इत्यर्थः । एवं पञ्चविषयसमष्टौ मधुनि मद्ये इन्द्रियवर्गश्चक्षुरा- दिपञ्चकं निर्ववार निर्वृतमभूत् । अत्र रूपरसादिपदार्थानां मधुविशेषणभावेन निर्वृतिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ ३ ॥

 कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत ।
 फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्घ्रि: ॥४॥

 कापिशायनेति ॥ उन्मद उद्रिक्तमदः अत एव विघूर्णन् भ्रमन् षडङ्घ्रि: षट्पदः कापिशायनेन सुगन्धि सुरभि । 'कश्यं कल्यं तथा मद्यं मैरेयं कापि- शायनम्' इति वैजयन्ती । फुल्लदृष्टि विकसितनेत्रं प्रमदानां वनितानां वदनं अधि- वासनार्थेन अब्जेन चारु चषकं पानपात्रं च । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । अधिशयितुमधिष्ठातुं समशेत । इदं भजामि इदं भजामि वेत्युभयलोभार्थं दोलाय- मानमानस आसीदित्यर्थः । अत्र प्रकृतयोरेव वदनचषकयोः षट्पदाभिलाषास्प-

दत्वरूपैकधर्मयोगादौपम्यस्य गम्यतायां तुल्ययोगिताभेदः ॥ ४ ॥