पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
सप्तमः सर्गः ।

 गुरुनिविडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।
 चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥६॥

 गुर्विति ॥ गुरु गुरुत्वगुणयुक्तं निबिडं दृढं च यन्नितम्बबिम्बं तदेव भारस्त- स्याक्रमणेनाधिष्ठानेन निपीडितं निष्पीडितमङ्गनाजनस्य चरणयुगं कर्तृ, पदेषु पादन्यासस्थानेष्वलक्तकच्छलेन लाक्षारसमिषेण स्वरसं स्वद्रवमेव । 'गुणे रागे द्रवे रसः' इत्यमरः । असक्तमविच्छिन्नं यथा तथाऽसुस्रुवत् स्रवति स्म । स्रवतेः क्षरणार्थाल्लुङि ‘णिश्रि-' (३।१।४८) इत्यादिना चङि धातोरुवङादेशः । द्रवद्र- व्यकर्तृक एवायमकर्मकः । अन्यकर्तृकत्वे तु सकर्मकः । अत्रालक्तकच्छलेनेत्यलक्त- कापह्नवेन रूपरसत्वारोपाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः ॥ ६ ॥

 अथ कस्याश्चित्सख्याः कुपितनायिकानुनयवचनं पञ्चभिः कुलकेनाह-

 तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि ।
 अतिरभसकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ७

 तवेत्यादि ॥ तां मत्सखीं सपदि तव समीपमहमानये आनयिष्यामि । वर्तमानसामीप्ये वर्तमानप्रत्ययः । कर्तुरभिप्राये आत्मनेपदम् । इति मया तस्या- अतोऽभ्यधाय्यभिहितम् । दधातेः कर्मणि लुङ् 'आतो युक् चिण्कृतोः' (७३। ३३) इति युगागमः । हे गुणगौरि गुणैः सौभाग्यदाक्षिण्यादिभिर्गौरि पार्वतीति रूपकम् । अतिरभसेनातित्वरया कृता अलघुर्महती प्रतिज्ञा त्वदानयनार्था यया तां मामनृतगिरमसत्यवाचं मा कृथाः मा कार्षीः। मद्वचनं सर्वथा कर्तव्यमि- त्यर्थः । करोते ङि थास् 'न माङ्योगे' (६।४७४) इत्यडागमप्रतिषेधः ॥ ७ ॥

 ननु मत्प्रतिज्ञापि दुस्त्याज्येति विप्रतिषेधमाशङ्क्याह-

 न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।
 वितथयति न जातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ८

 न चेति ॥ हे सुतनु शुभाङ्गि, दीर्घान्तोत्तरपदात्संबुद्धिः, अन्यथा गुणः स्यात् । अहं न वेद्मीति न । किंतु वेद्म्येवेत्यर्थः । किं तद्वेत्सीत्यत आह-मही- यान् महत्तरः तव निश्चयस्त्वदनैक्ये प्रतिज्ञा परेण जनान्तरेण सुनिरसः सुख- मोच्यः । अस्यतेः खल्प्रत्ययः । स न भवतीत्यसुनिरस इति यत्तदित्यर्थलभ्यम् । उद्देश्येन विधेयाक्षेपाद्यच्छब्दस्योत्तरवाक्यस्थत्वाच्च न पूर्ववाक्ये तच्छब्दप्रयोग इति निबन्धः । तथापि विदितत्वेऽप्यसौ मत्सखी जातु कदाचिदपि मद्वचो न वितथयति नानृतीकरोतीति सखीषु मध्ये मेऽभिमानः । स्वप्रतिज्ञाभङ्गेऽपि मत्प्रतिज्ञामेव पालयसीत्यहंकारान्निःशङ्कं प्रतिज्ञातमित्यर्थः ॥ ८॥

 सततमनभिभाषणं मया ते परिपणितं भवतीमनानयन्त्या।
 त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ९

 सतत मिति ॥ भवतीं त्वामनानयन्त्या । आनयितुमशक्नुवत्या इत्यर्थः ।

पाठा०-१ 'भविष्यत्सामीप्ये'.