पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
शिशुपालवधे

मुत्प्रेक्ष्य तत्समर्थनासमर्थोऽयमर्थान्तरन्यासः कृत इत्यस्यानयाङ्गेन संकरः । न हि जितैर्जेतुरग्रे स्थातुमुचितमिति भावः ॥ १९ ॥

  रोचिष्णुकाश्चनचयांशुपिशङ्गिताशा
   वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।
  भृभर्तुरायतनिरन्तरसंनिविष्टाः
   पादा इवाभिवभुरावलयो रथानाम् ॥ २० ॥

 रोचिष्ण्विति ॥ रोचिष्णवो रोचनशीलाः । 'अलंकृञ्-' (३।२।१३६) इत्यादिना इष्णुच्प्रत्ययः । तेषां काञ्चनचयानां कनकचयानामंशुभिः पिशङ्गिताः पिशङ्गीकृता आशा याभिस्ताः वंशानां तत्तद्वाजकुलानां ध्वजैः प्रतिनियतकुलानाम- कुशादिचिह्नितकेतुभिः, अन्यत्र वंशा वेणवस्तैरेव ध्वजैर्जलदसंहतिं मेघसंघातमु. ल्लिखन्त्यः आयतं दीर्घ निरन्तरं नीरन्ध्रं च संनिविष्टाः संस्थिता रथानामावलयो भूभर्तृ रैवतकाद्रेः पादाः प्रत्यन्तपर्वता इवाभिबभुः भान्ति स्म । आशापिशङ्गीकर- णादिक्रियानिमित्ता जातिस्वरूपोत्प्रेक्षा ॥ २० ॥

  छायाविधायिभिरनुज्झितभूतिशोभै-
   रुच्छ्रायिभिर्बहलपाटलधातुरागैः ।
  दूष्यैरिव क्षितिभृतां द्विरदैरुदार-
   तारावलीविरचनैर्व्यरुचन्निवासाः ॥ २१॥

 छायेति ॥ क्षितिभृतां राज्ञां निवसन्त्यत्रेति निवासाः निवासदेशाश्छाया- विधायिभिः कान्तिकरैरनातपसंपादकैश्च । 'छाया त्वनातपे कान्तौ' इति विश्वः । अनुज्झिता भूतीनां भस्मरचनानां संपदां च शोभा यैस्तैः । 'भूतिर्भस्मनि संपदि' इत्यमरः । उच्छ्रायिभिरुन्नमद्भिर्बहलः सान्द्रः पाटल आरक्तधातुरागो गैरिकादि- रञ्जनं येषां तैः । उदारा तारावलीनां शुद्धमुक्तावलीनां विरचना येषु तैः । मुक्ता- सारभूषितैरित्यर्थः । 'तारा मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिके' इति विश्वः । दूष्यपक्षे तारावली रज्जुसंततिरिति केचित् । द्विरदैर्दूष्यैः पटमण्डपैरिव । 'दूष्यं वस्त्रे च तद्गृहे' इति विश्वः । व्यरुचन् रोचन्ते स्म । 'रुच दीप्तौ' 'द्युभ्यो लुङि' (१॥३।९१) इति परस्मैपदे 'पुषादि-' (३।१।५५) इत्यादिना च्लेरङादेशः । अन्न द्विरदानां दूष्याणां च प्रकृतत्वान्नोपमा, नापि श्लेषभेदः । विशेष्यस्य विशेष- णानां च केषांचिदश्लिष्टत्वात् । तस्मात्केवलप्रकृतास्पदा तुल्ययोगितेयम् । इवशब्दस्तु सादृश्यमात्रानुवादक इति संक्षेपः ॥ २१॥

  उत्क्षिप्तकाण्डपटकान्तरलीयमान-
   मन्दानिलप्रशमितश्रमघर्मतोयैः ।
  दूर्वाप्रतानसहजास्तरणेषु भेजे
   निद्रासुखं वसनसद्मसु राजदारैः ॥२२॥