पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
धूपादुपचारः ॥

कस्तूरी लमङ्गलनिसहक सिता मुस्ताचूर्ण विजयारूपम् । कर्रर कृष्णा गरुढीबेर कुंकुमकुन्दुतुरुष्कबिसचन्दनचूर्णं क्रमादेकद्वित्रिचतुःपञ्चषट्स सभागमधुभिप्रै शीतांशुनामकम् । चन्दनागरु कर्दारसिल्हक सर्जरसकुष्ट मुस्ताचूर्णं कल्याणनामकम् । चन्दनागरु कस्तूरी मुस्तासिल्हक चूर्ण ममृताख्यम् । ततोल पूगकर्ररजातीफल लघङ्ग चूर्णं सुगन्धाख्यम् । ए वमादीनि पृथक्पृथङ्नाम्ना प्रसिद्धानि धूपद्रव्याणि । इत्थं चन्दनागरु कर्दार कुष्ठ गुग्गुळुचूर्ण घृतमधुयुक्तं चन्दनागरुकर्ररकुष्ठचूर्णं शकेराश्रु तमधुयुक्तं कपॅरागरुचन्दननिर्यासचूर्ण कुंकुमा देकचतुष्षट्सप्तभागमग- रुनिर्यासचन्दनचूर्णं क्रमादेकद्वित्रिचतुर्गुण मीपत्कर्दूरमिश्रितं मधुयुक्त मगरुचन्दनोशीरचूर्णं मधुयुक्तं कुष्ठचन्दनचूर्णं घृतयुक्तं गुळविल्वपत्र चूर्ण गुग्गुञ्चूर्णघृतयुक्तं केवलमेव वा गुग्गुळुनिर्यासचन्दनागरुसौगन्धि कान्यतमचूर्णं च धूपद्रव्यमिति । तत्र केवलमुगुलुधूपः सप्तजन्मकृत पापहरः । चन्दनधूपस्सर्वपापहरः । सौगन्धिकधूपस्सर्वकार्यार्थसाधकः कृष्णागरुधूपस्सर्वपापहरः। वैतागरुधूपो मुक्तिप्रदः । लाक्षाकस्तूरीधूपः चतुर्वेदाध्यायिसद्भाह्मणजन्मप्रदः । धूतामिश्रगुग्गुलुधूपोमासार्धसमर्पितः कल्पकोटिसहस्रपर्यन्तं शित्रपुरभोगस्य सार्वभीमजन्मत्वप्रापकः । द्विस- हस्रफलंमहिषाक्ष गग्गुळुधूपः तालवृक्षचूर्णेन सहितः शिवसायुज्यप्रदायकः ईशानादिमुखपञ्चके क्रमात् शीतारि कृष्णागरु शुक्लागरु सौगन्धिक गुग्गुलु धूपाः प्रशस्ताः । एवं धूपोपचारानन्तरं दीपोपचारः—तस्य पात्रं धूपपात्रोक्तपादना- ळसहितं त्र्यंगुळप्रमाणं गजोष्टाकारश्च । वर्तिका कपॅरमयीवस्त्रखण्डम यी तंतुखण्डमयी कापसमयत्र चतुरंगुळदीघ चतुस्त्रिवैयेकांगुळत्राल- नुगुणपरिणाहा कार्या । चक्षुखण्डादिमयी चेत् उमादिऋषीण सति